पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५५
व्यवहारव्यतिक्रमास्तपरीहारथं

४९८-इदमिदानीं भूयस्तरां विचारणीयम् ।
४९९–परैराक्रान्ता भयभीतास्ते मातरि पुरूषा कान्दिशीका बभूवुः ।
५००-माङ्गलिको जन इष्टदेवतामभिध्योयः कृत्यं प्रक्रमते ।
५०१-अत्र विद्यालये शिक्षकाणां संख्या त्रिंशदस्ति ।
५०२–कस्यचित्किमपि नो हरणीयं.मर्मवाक्यमपि नोच्चरणीयम् ।
५०३-अहो विनयोऽस्याश्छात्रायाः । को न्वस्या गुरुः स्यात् ।
५०४–स्वार्थसाधनभावनया कृतं महत्तरमपि कर्म श्रीगीतायाः सिद्धान्ते क्षुद्रमस्ति ।
५०५-सर्वधर्मान् परित्यज्येति गीतार्थे विसेष्मीयते लोको भगवान् सर्वधर्माणां परित्यागार्थं वक्तीतिं ।



४९८-भूयो विचारणीयमित्येव पर्याप्तम् । प्रकर्षवतोऽपि प्रकर्षविवक्षास्तीति चेद्यथान्यासं साधु ।
४९९-भीतां इत्येव पर्याप्तम् । भयशब्देन नार्थः ।
५००-अभिष्या तु परस्य विषये "स्पृहेत्यमरात् परकीयेर्थे ममायं स्यादिति संकल्पः। तेनेष्टदेवताप्रध्यायेति वक्तव्यम् ।
५०१-अत्र विद्यालये त्रिंशत्संख्याकाः शिक्षकाःअत्र विद्यालये त्रिशच्छिक्षका इति वा वक्तव्यम् ।
५०२–वाच उद्गरण उत्पूर्वश्चरतिर्णिजधिक: . प्रयोगमवतरति । तत्र
    व्यक्तवाचां समुच्चारणे इति सूत्रकारप्रयोगः, येनोच्चारितेन सास्नालङ्लककुद खुरविषाणिनामर्थासम्प्रत्यय इत्यादि भाष्यकारप्रयोगश्च मानम् ।
५०३-केचित् क्वचिण्णेप्यण्कार्यमिच्छन्तीति वचनसमाश्रयेण, णान्ताच्छात्रशब्दान्ङीपं कृत्वा छात्रीमितिस्त्रियामेिच्छन्ति । अपरे ङीपि दृढतरमांनं नास्तीति टापि च्छात्रेति व्यवहार्ये पश्यन्ति । वस्तुत श्छात्रशब्दः स्त्रियामप्रवृत्तपूर्व इति नाधुनातनैर्बलात्तत्र प्रवर्त्यः। यथाऽलक्षणमप्रयुक्ते" इति वार्तिकमप्रयुक्ते
लक्षणप्रवृतिं,वारयति । तेन शिष्याया इति वक्तृव्यम् ।
५०४-श्रीगीतायाः सिद्धान्त इति व्युदस्य वाक्यान्ते ‘इति गीतासु निर्णीतोर्थ इत्येवं न्यसनीयम् , ‘इति गीतासिद्धान्त’ इत्येवं वा । गीताशब्दं प्रायेण भूम्न्येव प्रयुञ्जते पुरा प्रयोगचणाः। उपनिषदो हि भगवता गीता इति गीता इत्युपनिषद्विशेषणमिति. युज्यते बहुवचनम् ।
५०५-परित्यागं ब्रवीतीति वक्तव्यम् । अर्थशब्देन नार्थः ।



       १-१ मातरि शूराः, गेहेनर्दीनः तत्पुरुषः समासः ।
       २: भयाद्रणाद द्रुताः।