पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५०
वाग्व्य्वहारादर्शः

४६०–समराङ्गणे पुरुराजेनैकैकशतहस्तव्यवधाने द्विद्विशतं दन्तिनःस्थापिताः ।
४६१-एकतो निसर्गात्तामसी भाद्ररजनी, तादुपरी द्विगुणं त्रिगुणं वा संघटितेन नीलघटासंस्तरेण निबिडमाच्छाद्यतं वियदङ्गनम् ।
४६२-मन्त्रिभवनं सुपरिष्कृत्य समरज्यत सुदृश्येन वर्णेन ।
४६३-मन्दमारुतान्दोलितां काषायरागिणी महाराष्ट्रपताका
    कामप्यभिख्यामपुष्यत् ।
४६४-जीविकार्थमांहिण्डमानांनां संस्कृतज्ञानां
    न कोऽपि वार्ता पृच्छति ।
४६५–वयमेतान् दिष्ट्यावादेन भूयो भूयः संवर्धयाभहे ।
४६६–अस्य देशस्य नाम,स्वतन्त्रदेशानां सूचीतो व्यवाञ्छिद्यत चिराय ।



४६०-हस्तशतव्यवहिता द्वे द्वे शते हस्तिनः संस्थापिता इत्येवं वक्तव्यम् । हस्तशतान्तरां हस्तशतांतरिता इति वा । द्विशतमिति द्वयधिकं शतमियस्मिन्नर्थे प्रयुज्यते न शतद्वये ।. संख्याशब्दाः क्वचिद् वृत्तौ वीप्सायां वर्तन्ते सप्तपर्णादिवत्, तेन द्विशब्दस्य द्विः प्रयोगो नापेक्ष्यते ।
४६१-एकतस्तावन्निसर्गात्तामसी भाद्ररजनी, अपरतो नीलनीरधरपटलसंस्तरेणे त्यादि वक्तव्यम् । घटाशब्दो मेघमालां नाहेत्युक्तमधस्तात् ।
४६२-मन्त्रिभवनं परिष्कृत्य समरज्यत सुदर्शनेन रागेणेत्येवं वक्तव्यम् । रागेण हि रज्यतेऽर्थः, ‘तेन रक्तं रोगादि’ति लिंङ्गात् । रंक्तस्याकारो वर्णः। रागजन्यो हि स भवति न तु रजनसाधनम् ।
४६३-कषायेण रक्ता काषायी । तत्र रागशब्देन नार्थः । किं च
    रागो रजनसाधनं वा भवति लौहित्यं वा, न जातु वर्णः
४६४-वार्ता प्रवृतिवृत्तान्त उदन्त इति पर्यायः । वार्ता पृच्छति वृत्तान्तं जिज्ञासत इत्यर्थः । तेन न कश्चिद्दोषः ।
४६५–दिष्टयेत्यव्ययं क्रियाविशेषणत्वेन प्रयुज्यते सहर्षमिति चार्थः । तेन वादेन नार्थः । वर्धने वाक्प्रयोगोन्तर्भूतः । वर्धयामो वृद्धिमाशंसामह इत्यर्थः । तत्र सम्शब्दोऽस्थाने । संवर्धनं हि. पोषणं भवति जलादिना पादपादीनां पयआदिंना वा शिशुकादीनम् । तङव्ययुक्तः । अणावकर्मकाश्चित्तवत्कर्तृकादिति परस्मैपदमेव युक्तम् ।
४६६–अत्र व्यवच्छिदिर्यवच्छेदनपूर्वकेऽपनयने वर्तत इति सूच्या अपादानता । अपादाने चाहीयरुहोरिति तसिः ।



       १. पर्यटताम् ।