पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३२
वाग्व्यवहारादर्शः

३१०-तेन महाजनेन धनराशिरपि पुष्कलोऽर्जितः यत्परिणामस्वरूपोऽयं विद्यालयः।
३११-शास्त्रेषु परं प्रावीण्यं गतः स आचार्यचरणाद् विद्यावाचस्पतिरितिं पदं लेभे ।
३१२ –ज्योतिष्मत्याः पत्रिकायाः स्वातन्त्र्याङ्कस्थगने शासितृणां कोऽभिप्राय इति
नं सुज्ञानम् ।
३१३- इतः पेरेसनामकं नगरं गतः स श्रेष्ठी रत्नानां व्यापारमकरोत्किल ।
३१४- आनुषङ्गिकं पथि स्खलितः स भग्नपादोऽजनि-- ।
३१५- क्व पातिव्रती ते क्व च लीलाऽपरासाम् ।
३१६- अधिमरणविष्टरं शयानः पिता पुत्त्रानेवमनुशशास ।
३१७- अयमहं महतः कालस्य कृते मौनमालम्बे ।



३१० यत्परिणाम इत्येव । स्वरूपशब्देन नार्यः । यत्परिणामभूत इति तु शक्यं वक्तुम् ।
३११- आचार्यचरणेभ्य इति वक्तव्यम् । तत्पुरुषे समास उत्तरपदं चरणशब्दो बहुत्वे वर्तमानः पूजावचनो भवति न त्वेकत्वे ।
३१२- स्थगनमावरणं भवति न रोधनं प्रतिषेधनं वा। प्रत्यादेशनमित्ति तु वक्तव्यम् । यथा विक्रमोर्वशीये जलदसमयं प्रत्यादिशामीति पुरूरवस उक्तिः ।
३१३- व्यापारशब्दः कार्यासङ्गमेवाह न तु क्रयविक्रयव्यवहारम् । तेन रत्नानां व्यवाहरदिति वक्तव्यम् । व्यवहृपणोः समर्थयोरिति कर्मणः शेषत्वविवक्षायां षष्ठी । कर्मणि तु द्वितीया स्यादेव । रत्नानि व्यवाहरदिति ।
३१४- अनुषङ्गादागतमानुषङ्गिकम् । अनुषङ्गः प्रसङ्गः परम्परासम्बन्धः । अत्र तेनार्थेन नार्थः । तस्माद् दैवाद्, यदृच्छयेति.वा वक्तव्यम् ।
३१५- न हि ष्यञः षित्वासुलभो ङीष् सर्वत्र समुत्पाद्यः । न हि भवति ब्राह्मणस्य भावः कर्म वा ब्राह्मणीति। एवमत्रापि ङीष्सौलभ्येऽपि पातिव्रत्यमित्येव प्रयोक्तव्यम् । व्याक्रियन्ते हि शब्दा व्याकरणेन न तु क्रियन्ते ।
३१६- अधिमृत्युशय्यमित्येव ऋजुर्न्यासः । न ब्रूमः स्वस्य कोपपरिचयो न घोष्य इति । शब्दाडम्बरस्तु परिहार्यः ।
३१७- कृते इत्यस्थाने । तस्य कारणादित्येवार्थः। स च प्रकृते नोपपद्यते । षष्ठ्यपि च । तदर्थस्यानुपलम्भात् । तेन महान्तं ’
कालं मौनमालम्ब्य इत्येवं वक्तव्यम् । अत्यन्तसंयोगे द्वितीया ' यावच्छब्दो वा प्रयोज्यः, तद्योगेपि द्वितीयोपपतिर्मती भविष्यति । चतुर्थ्या अपि प्रसङ्गो न । तादर्थ्यविरहात् ।



      १. निरोधेर्थे प्रयुक्तम् । २. यदृच्छयेत्यर्थं विवक्षति । ३. पातिव्रत्यम्।