पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
वाग्व्य्वहारदर्शः

२९७-मातरिशूरो देवेंदत्तो नूनमपारीणः प्रधनभुवि शत्रुभिर्योद्धुम् ।
२९८–दयालो रक्ष रक्ष कृच्छ्रिणो नः । नित्यं हि स्वशरणान् रक्षसि ।
२९९-ऐषमः श्रीजवाहरलालः कांग्रेससदसो मनोनीतः सभापतिः,प्रप्ताधिकारोऽसौ कां नीतिमनुसरिष्यतीति विविदिषति लोकैः ।
३००-ये चक्षुष्मन्तोप्यचक्षुष इव पथो भ्रंशिष्यन्ते ते संकटेषु.घटिष्यन्ते
३०१-एवमाचरतो मे लोमाऽपिःन वक्रीभूतम् ।
३०२- यदा प्रभृति वैदेशिकराजसत्तयाऽस्मिन्देशेऽधिकृतं तदा प्रभृत्येव विजृम्भितं दारिद्रयेण ।



२९७- पारीण इति शक्यं द्विधा व्युत्पादयितुम् । राष्ट्रावारपाराद्घखावित्येतद्विहितेन शैषिकेण खप्रत्ययेन, अवारपरात्यन्तानुकामं गामीत्यनेन वा खप्रत्ययेन । पूर्वत्र खप्रत्ययस्य तत्र जातः, तत्र भवः,तत्र प्रायभवः तत्र संभृत इत्यादयोऽर्थाः। पारीणः पारे जात इत्यादिरर्थः,। स च नेह घटत इत्युपेक्ष्यः । उत्तरत्र पारं गमिष्यतीति पारीणं इत्येवार्थः, नत्वर्थान्तरमस्ति । तेन पारीण इति प्रभुः समर्थो वा न भवति । न चायमत्रार्थे प्रयुक्तपूर्वः । तस्मादप्रभुरक्षम इति वा प्रयोज्यम् ।
२९८- शरणं गृहरक्षित्रोरिति वचनाच्छरणं रक्षितृजन उच्यते । तेन शरणागतानिति वक्तव्यम् ।
२९९- काङ्ग्रेससदखा पतिरिति वृतः ( पतित्वे वा वृतः ) प्राप्ताधिकारोऽसावित्यादिर्विन्यासोऽपहतदोषः स्यात् । काङ्ग्रेससदसः सभापतिंरित्येवं विन्यासे एकत्र सदःशब्दोऽपरत्र सभाशब्दः किमपि स्खलति श्रवणयोः। मनोनीत इति सर्वथा दुरूहम् । लोकभाषाज्ञैरिदानीमेव कल्पितमिदं संस्कृतज्ञानां नार्हति मात्रयापि समादरम् ।
३००- घट चेष्टायामिति भूवादिषु पठ्यते । तस्य पतनमर्थस्तु न क्वांपिं दृष्ट इति निराकृत्यमेतत् ।
३०१- लोमापि नामीयतेत्येवं वचनं व्यवहारानुगं भवति । तत्र मीङ् हिंसायामिति दिवादिरकर्मको धातुः ।
३०२- राजसत्ता राजभाव इत्यनर्थान्तरम् । तेन नात्र दोषः । अस्मिन्देशेऽधिकृतमिति तु दुष्टम् । अधिकरणं नाम नियुक्तीकरणम् , अधिकारवत्त्वसम्पादनं प्रसहनं स्वीकरणं वा भवति । अधिकारलाभस्त्वस्य नार्थः राजसत्ता देशेधिकृता, देशमधिकृतवतीति वा वक्तव्यम् ।



      १. अशक्त इत्यर्थेत्र प्रयुक्तम् । २. नाम्ना निर्दिष्टोऽनधिष्ठितकार्यासन' इति विवक्षति ।
      ३. निपतिष्यन्तीत्यभिप्रैतम् ।