पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११
व्यबहारव्यतिक्रमास्तत्परीहारश्च

१५२-एवं खेलाभिर्विविधाभिर्व्यत्येति शिशूनांशैशवम् ।
१५३-यदोद्वाहकालः संनिकृष्यतेऽर्थाद् ब्रह्मचर्यस्य समाप्तौ वर्षमवशिष्यते
    मासषट्कं वा तदा भविष्यतोर्वधूवरयोः कुमारयोश्चरितपरीक्षां प्रक्रमेत गुरुजनः ।
१५४–सर्वे लोकाः स्वे स्वे लौकिके कर्मणि पुरुषार्थिनो भवेयुः पारलौकिके च
      यतेरन् ।
१५५– संन्यस्तो हि यदृच्छालाभसन्तुष्टः स्यान्न प्रतिग्रहं कामयेत न वा संग्रहं रोचयेत ।
१५६- द्विजानां चाधीनाः शूद्रा विसृष्टा अपि दास्यान्न मुच्यन्त इति मनुः ।
१५७- न्यूनतो न्यूनं दर्शविद्वपुरुषाणां सभा घर्मादिकं व्यवस्थापयेत् ।
१५८–परेषांमधीनतायां वर्तमाना वयं किं शक्ता आत्मश्रेयः सम्पादयितुम् ?



१५२- शिशूनां भाव एव शैशवं भवति, नान्यत्किञ्चित् । तेन शिशूनामिति वा
      त्याज्यं शैशवस्य स्थाने वय इति वा प्रयोज्यम् । सामान्यवचनः कालशन्दो
      वा प्रयोक्तव्यः ।
१५३-अर्थादिति पञ्चम्यन्तं पदं मध्येद्वाक्यं पदान्तरेणासंसृष्टं न संस्कृते प्रयुज्यते,
      लोकभाषायां तु बाढं व्यवह्रियते । तेन अर्थादित्यस्य स्थानेऽयमर्थ इति
      वक्तव्यम् । अथवाऽपिवेत्यादयो निपातसमुदायास्तु विकल्पं पक्षान्तरमाहुरिति
      नेह प्रयोगमर्हन्ति । समाप्तेर्वर्षमवशिष्यत इति शेषे षष्ठी
      व्यवहारानुपातिनी न तु सप्तमी, अधिकरणस्यासत्त्वात् ।
१५४- पुरुषार्थ इति पुरुषस्यार्थो भवति यस्तेनेह जीवता साध्यः ।
      धर्मार्थकाममोक्षाश्च चत्वारः पुरुषार्थाः । अत एव चतुर्वर्ग
      इत्याख्यायन्ते । पुरुषार्थ उद्योगो न भवति । तत्र पौरुषं
      पुरुषकार इति च प्रवर्तते, तेनोद्योगिन उद्यमिन इतेि वा वक्तव्यम् ।
१५५- संन्यस्तलोकः संन्यस्तसंकल्पः संन्यस्तकर्मेत्यर्थेऽत्र संन्यस्तशब्दः प्रयुक्तः ।
      अत्रोत्तरपदलोपो द्रष्टव्यः । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं
      द्वैतवने वनेचर इति किराते विदितशब्दे यथा ।
१५६- द्विजाधीना इत्येवं समासवृत्या वक्तव्यम् । अध्युत्तरपदादेव प्रातिपदिकात्खो
      विधीयते न तु स्वतन्त्रादधिशब्दाद्येनाधीनमिति पृथक्पदं स्यात् ।
      वाक्यं वक्तर्यधीनं हीति वाक्यकारवचनप्रामाण्याद् द्विजेष्वधीनाः इति
      व्यस्तमपि न दोषाय । प्रयोगस्तु विरलः ।
१५७- दशावराणां विंद्वत्पुरुषाणामिति वक्तव्यम् । विवृताञ्जातीयिका
      रचना पूर्वत्रेति नार्थ इह विस्तरेण ।
१५८– परैः परवन्तो वयम् इति वा । परदास्ये वर्तमाना इति या वक्तव्यम् ।
      अधीनतेति प्रयोगो नास्ति ।