पृष्ठम्:लीलावती.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सरस्वहिता । चिलुम् । ततः शिज्योक्रम निहतेर्दद्य मूढं तथैशyझशिञ्जि न१७ इत्यादि ज्योत्पत्तिविधिःऽर्धप्रज्यावर्गः कझ. चव + अंग ' । • अप ' - - चe =

  1. +

--- इसेव क्रॉइदं स्य' स्;

व, जेफ़ = = प्रणुओं को विलनमपि द्रोऽमियुपपन्नम् । अथवऽपि ॐ केन्द्र द्रां का } ज़्यासर्घवृत्तस्य अग भुज रूपरेख भवति ततः क्षेत्रमित्या-- अश ” झग २ ८: यश ( १ + २ = ) .. * = के = * - कर्णमश्नं वध्यं तेनोपपन्नम् । एवमनेकं प्रक।शः सुसेि

  • qवितुं भैक्ष्य कन लेहेन |

कदशन ग्रु क भुजं दृष्टे कोटिकनॅशनय करतें घृतम् । डिनिन लोच्छुितिसंयुतं यत् सरोऽन्तरं तेन विभाजितायाः। सच्छितेस्ललसरेऽन्तरद्य उड्डोनसानं खङ लभ्यते तत ॥ । १३ ॥ उदाहरणम् । भृक्षाङ ताच्छुच्छुनसुन ऋषी कपिः केऽप्या डुतीर्याथ परो द्रुतं श्रुतिपथैनोड्य *किञ्चिद्दमान् । जातेवं ममता तथैर्यदि गताद्युद्दीनमानं कियद्- बिंबेत् सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाऽऽचचत्र से । १ । झरस्थः । वृक्षवर्धन्तरम् २००। पृक्षच्छायः ३० १०० १ लड्मुद्दीनमन ५० कोटिः ३५० २५° १५० । कर्ण: २५० ३ भुजः २०० ॥ N २०८ अनपथतिः १ अन्न तच्छुितिः= ता तलसरोऽन्तरइ = ऑ इड्डीनमनस्य == *




  • श्रुतिपथास्नोड डीयेति वा पाठः ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/८२&oldid=162496" इत्यस्माद् प्रतिप्राप्तम्