पृष्ठम्:लीलावती.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किर्ति के लिए सत्रे घझतमष्लनस्थान्मध्यं भुः कीटिंकणश्तरं एकद्रुश्यम् । नवः आदितमितं स्याद्यदस्मो यदैवं प्रनथ पनीयमानम् ॥१२॥ उदाहरणम् । चक्षकौथुकुलितञ्जलिले पि दृष्टं तडागे तोयदूचें कमलकलिकानें वितस्तिप्रमषम् । इन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्में तस्मिन् मग्नं गणक कथय क्षिप्रमम्भः प्रमाणम् ॥ १ ॥ छः ॥ १.. द्ध कोटिकणॉन्तरम् ३ । भुजः २। लध्धं जल- १५ ८ गम्भीर्यम् ५। इयं कोटिः “ ? इयमेव कोष्ठः कलिकमानयुat अतः कर्णः ५५ । अत्रोपपत्तिः । कर्णकोट्योरन्तरज्ञानासथा भुजज्ञानाञ्च कीकट्येरन्हेरेण भको श्रुजबर्गस्तयोर्योगः स्यात्ततः ओमणशतेिन वासनऽतिविमलेत्युपपन्नं यथोक्तम् । ॐ v अथव, कल्प्यते भक - = कर्णः = क = कच, ईश = कोटिः = को, बर = कर्णकोट्यन्तरम् = अं, अ: = सृजः =क्षु ! यत्र क स्थानात् अच भुजोपरि कप लम्बोत्पादनेन चg, अगच ईन्निभुढे स्थि सजातीयेऽतोऽभुतेन-- । र्च -+ ८ चप x अथ अस्य ३ → म * + अंश २

= - - ------>

२ जुT २ र्या ॐ + _Y_' एॐ क = भं एतेनोपपन्नम् । ~~ अथच क केन्द्र इत् कभ कर्णाभ्यासार्धखुरुं विधेयं तन्न अग, चवः, अच लिखोरेखः कोटिकर्णात्पत्रकोणस्य चापज्योतक्रमज्यापूर्णज्य भवन्तीति बeफुटं गणित-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/८१&oldid=162494" इत्यस्माद् प्रतिप्राप्तम्