पृष्ठम्:लीलावती.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आलस्वहित । ५३ + " == = = ( १ + २ +३* * + ल} = - { न +१) (२ न+१} + में { न+१) २ (२+१) { १ ल + १ =} _न ( न +१ ३ (२ +२ ) सध=न(न+१) (२ + २) एतेन थदं चैक्षप्रशभ्यस्तं द्वियुकद्दलुगुणम् । त्रिभी द्वय दिईनघ्नमेकीन युनिः ॐक्ष(त् ¢ * इति सम्यशुष्पद्यते | मुखशनय करणसूत्रं बृसखीम् ! गच्छत्दृते राषिते बदनं स्याद्व्येकपदग्नचयार्थविहीने ।। उहgश्वम् पाधिकं शतं श्रीफल समपदे किल । चयं अथै बसें विद्मो वदनं वद सदन ! ॥ १ ॥ न्यसः । अ. ० च. ३ । म. ७ । ध्र. १०५ । अद्भिद ६ ३ अन्त्यधनम् २४ १ अध्यक्ष १ १५ ॥ अपतिः ( अन्न अणुसूत्र सङसनम् = इ३ २ अ + ( न-१ ) च अभ समीकरणेन आrसध _ (=-१) च = - - उपपन्नम् ? चयज्ञानाय करणसु धृतरार्धम् । गढ्छुट्टतं धनभादिविहीनं व्येकपर्धहृतं च यथः स्यात् ॥ ४ #

  • एआदीनां नवान्तानां संयुतिं वद सत्वरम् ।

आदिभिनिंइतनां हि पाटीगणितकोविंद ! ॥ न्यासः १२ + २*३ + ३-४ + ४.५+५६+ ६७ + ७.८ + ८.९ + ९.१० अत्र पदं ९, सैऊँ १०, द्वियुक्तं ११ एष घातः ९ ४ १० ४ ११ त्रिभयः ३ & १०x११= ३३० जातो योगः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/६४&oldid=162477" इत्यस्माद् प्रतिप्राप्तम्