पृष्ठम्:लीलावती.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बसनामांकृता । ५३ सर्वयोगकरणे -- १२ + ३ ४ ५ ६ ७ २. •+ \ १ + २ { -१ ) = ४ ( १ * + २२ + ३* + ४ ॐ +........न २) ४ ( १ +२ +३+४+.........+ ने + १ ४ न (न+१) (२ नै + १) ४ ते { + १) २ न + १ =२न (२ + १) { १ १ + ने ४ न (न + १)(न-१}+३ ।। न (४ न * -१ ) तेन = =

=

= ‘वेदाहना पहृतिर्निरं पदमंजुषा । रासस् विषमाङ्कन कृतियोगः प्रजायते । । इति सम्यगुधपन्नं संवति ? धुवनय च दिशः धनयोगस्याऽपेि सिद्धिर्भविनीतस्यतस्तद्वलग्नसुचकः प्रकारः द्विग्नः पवघनः कणैः पदेनः पदलंगुलः । जायते विषमाङ्कन घनयोः सदा बुध ॥ * यथोतरचयेऽन्यादिधन्छन(य करणस्त्रं वृद्धम् । येकपदत्रचयो मूखयुक् स्यादून्स्थधनं कुचयुश्दलितं तत् । सध्यधनं पदसंगुणितं तत् सर्वधनं गणितं च तदुक्तम् ॥ ३ ॥ उदाहरणम् । आये दिने दुम्मचतुष्टयं यो दत्त्वा द्विजेभ्येऽनुदिनं प्रसृतः । तुं सखे ! यश्चचथेन पक्षे द्रम्मा वद = कति तेन दत्तः ? ॥१॥ न्यासः। आ-४ चें. ५ । ग. १५) अन्त्यधनम् ७४ । मध्यधनम् ३६/ सर्वोधनम् ५८५ ।।

  • उदा० १ एकादीनां नदन्तानां विषनागं कृतधृतिम्

घनयोगं तथा तेषां यदि वेत्सि निगद्यताम् । न्यासः ९, ९, २५, ४९, ८१ अत्र पदकृतिः २५ वैदाहता १०० ध्येका ९९ पञ्चगुण ४५५ रामप्तः १६५ जातो वर्गयोगः । एवमेव धनयोगोऽपि यथोक्तं छते जातः १२२५ ।। )

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/६२&oldid=162475" इत्यस्माद् प्रतिप्राप्तम्