पृष्ठम्:लीलावती.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०

                         लीलवती

दयय भेद दर्दन इति स्पष्टमेतत्तेथां अर्थ ४'नथर्विस्मितमान- षट्षष्टिमेऽर्धययिष्ये छेकैकस्यैय भेङgrीकारात्पूर्वाभ झिभक्षा ततः सैव भेदः =न(न-१)/२

अथात्रैव यदि प्रति हे हृदिसध्याचलानेषु ग, ढ्यो धणं लिबेश्५ सदा। न(न-१)/२ प्रत्येकस्मिन् भेदे त्रये भेदाः -१,एव भवन्ति । एत्रे च इयदे . प्रहृणेनापि न न(न-१)/२ सित भेदः न(न-१)/२, थानपर्यन्तं सुभयंत । अतः सर्वे न(न-१)/२ भेद्योगः = न ( न-१ )( न--२ )/२ , अश्रापि प्रागुक्त्या स्थानधरिचतितमा - नवर्णत्रयविशिष्टभेदाभं संभवेशदधुर्नुभद विभ का जल बस्तक्षः स्थानत्रये न ( न-१ )( न--२ )/२ भुः =

एवं चतुःस्थानीयभेदः = में { न-१ ) ( १-२ }/{ न -३ ) श्वपचयय दिशा से, स्थानयदोः न (१-१) ? न-२ ) ( न-३ )....( न-J ऑ१ ) १. २. ३. ४ घृतेनोपपने सदैमाबाईं: ? । अधरोथप्रत; १ यदि न, सितेषु वर्णेषु , मितान् भिन्न भिझत्रणौन्. संगृह्य ये भेदाः सम जायन्ते ते च स , अनेन संकेतेन त्यस्ते तत्र न-१स, अनेन स -१ भिते र-१ चणेषु -१ स्थानीय भेद ; प्रकाशन्ते । ए नजरेस,_ अनेन न-१ मितेषु - २ वर्णg -२, स्थानीथा भेदा भवन्ति ? एवमग्रेऽपि बोध्यम् । अथ झ, मितेषु बद्ध , स्थानीया ये भेदा भवन्ति तत्र येषु भेदेषु अ, वर्तते तत्र न-१ मितवर्णीयः केऽपि शेषवः र-१ बल भवन्त्यतोऽने २, स्थानीय अ, चोपलक्षित यावन्त भेदतवन्त पुत्र न-१ सितेषु वर्णेषु र-१ स्थानोथभेद अ, वयौपलक्षित भेदा भवन्ति ते तु --१ स,, मेित एव । पूर्व र-१ काविषयैषिं तदद्युपलक्षिसास्तावन्त एव क्षेत्र भवन्ति । ते सर्वे भेद न, मितः अतस्तेषां यशः = न. ने-१स. 'र-१

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/५१&oldid=399408" इत्यस्माद् प्रतिप्राप्तम्