पृष्ठम्:लीलावती.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६

                          लीलवती

योगः=अ. च + क. छ + ग ज/समा=यो/समा

अत्र , छ, ज, नितानां सु-

वर्णानां योगेभ ‘सुयोः मितेन -यों/समा धनं लभ्यते तदा सुवर्णयोगसमलोष- सल यो समय अत उप मितेन किमिति जातं कनकैयधमान==-य... - -- सुय सुय पन्नं पूर्वार्ध । अन्नैव यदि , छ+ छ+ ¥ः = शक्षितहेस, द वर्णः = -, ब शोवे= १ उपपन्नं सर्वम् । अथ वर्णझनाय करञ्जं सम् । स्वयधनिनाद्युतिजातकर्णात् सुवर्णतद्वत्रवेंथहीनत् । अज्ञातचर्यान्निजघंख्यथाऽऽहमज्ञातवर्णस्य भवेत् भूमणम् ॥ १७ ॥ उदाहरणम् । दशेशवर्णा वसुनेत्रमापा अन्नावर्णस्य षडेतदैत्रये । जातं सखे ! इदंशकं सुवर्णमज्ञातवर्णस्य ध प्रमणम् ॥ १ ॥ यसः { ३ ६ ६ } लव्धमझतथvमनम् १५ । अत्रोपपतिः । अत्रशतवमानम् = य, अतो वर्णः अ, क, या तथा द्युतिजातवः = युव, ततः सुवर्णवर्णातियो तन्मात्रा’ च, छ, ज गराशावित्यादिविधानेन युतिजातवर्णः = अ. च+क छt या. ज/च + छ + ज

  • युव. सुथो =४. च+क. छ +या. ज

.. युकसुयो-(अ. च-"कं. ४ ). अत उपपन्नम् छ । सुवर्णज्ञानाय करणसूत्रं बृसम् । स्वर्णनिभो द्युतिजातवर्ण: स्वर्णक्षधक्यवियोजितश्च। अहेमवर्णाद्भिजोगवर्णविश्लेषभक्तोऽविदितान्निजं स्यात् ॥ १८ ॥ उदाहरणम् । दशेन्द्रमणी गुणचन्द्रुमाषाः किञ्चित् तथा षोडशकस्यतेषाम् । अभि युतौ द्वादशकं सुवर्णं कतीह ते षोडशवर्णेषः ॥ १ ॥ स्यासः । १७ १८ १६ लब्धं माषमानम् १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/४७&oldid=399411" इत्यस्माद् प्रतिप्राप्तम्