पृष्ठम्:लीलावती.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहिता

                                                                                    ३५

व १। एतैरिष्ट्ररासौ भक्ते रत्नमूल्यानि स्युरिति । तानि च यथाकथञ्चिदिष्टेकल्पिते भिन्निान ! अत्रेष्टं स्वधियाकल्प्यते । तथाऽत्रापीष्टंकल्पितम् ६६ ॥ अतो जातानि मूल्यानि २४ । १६ । १ । ६६ । समधनम् २३३ । अथ व शेपाणां घाते २३०४ । पृथक् शेषैर्भक्ते जातान्यभिन्नानि ५७६ । ३४ । २४। २३०४ जनानां चतुर्णो तुल्यधनम् ५५२ । तेषामेते द्रम्माः संभाव्यन्ते ।

अत्रोपपत्तिः। अत्रालापोक्तया चतुर्णां वणिजां मिथो ह्येकैकघनदानेन समधन- त्वकधनात्तत्राष्येकैकधनवियोगे फलविशेषाभावाच्च शेषाणि नघ्नदानोनितरत्नस- मधनानि भवन्तीति तावत्स्पष्टमेवातस्तन्भानमिष्टं प्रकल्प्य रत्नमौल्यं साधितम् । अथाभिन्नरत्नमौल्यज्ञानाय शेषघातसममिष्टं प्रकल्पितमाचार्येण, पृथक् शेषैर्निः- शेपभजनादित्युपपन्नं सर्वम् । तथात्रैव च शेषाणां लघुतमापवर्त्यसमेऽपीष्टे रत्नमौल्या- न्यभिन्नान्यागच्छन्तीति धीर रवगन्तव्यम् । लघुतमापवर्त्यज्ञानार्थन्तु परिशिष्टप्रकरणं द्रष्टव्यम् ।


अथ सुवर्णगणिते करणसूत्रं वृतम्। सुवर्णघर्णाहतियोगराशौ स्वर्णोक्यसक्ते कनकैक्यवर्णः। वर्णो भवेंच्छोधितहेमभक्ते वर्णाेद्धृते शोधितहेमसङ्कया ॥१६ ॥

उदाहरणानि ।

विश्वार्करद्रदशवर्णासुवर्णमाषा दिग्वेदलोचनयुगप्रमिताः कमेण । आवर्त्तितेषु वदतेषु सुवर्णवर्ण- स्तूर्णं सुवर्णगणितज्ञ | वणिक् ! भवेत् कः ॥ १॥ ते शोधनेन यदि विंशति रुत्कमाषः स्युः षोडशाशु वद वर्णमिति स्तदा का ? । चेच्छोधितं भवति पोडशवर्णहेम ते विंशतिः कति भवन्ति तदा तु मापाः ? ॥ २ ॥ न्यासः। १३ १२ ११ १ ।।

जाताऽऽवत्तितमुवर्णवर्णमितिः १२ । एत एत्र यदि शोधिताः सन्तः घोडश भापा भवन्ति, तदा् वर्णाः १५ । यदि ते च षोडश वर्णास्तदा पञ्च- दश मापा भवन्ति १५ । अन्नोपपत्तिः । अश्न कस्यापि सममाषस्य मौल्यं वर्णपदेन व्यपदिश्यते । अतो भिन्नभिन्नसुवर्णानां यदि वर्णाः अ, क, ग, तथा तन्माषाक्ष्च च, छ, ज तदा त्रैराशिकेन सुवर्णशम्बन्धिधनानि क्रमेम अ. च/ समा, क. छ/समा, ग.ज/समा, एषां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/४६&oldid=399234" इत्यस्माद् प्रतिप्राप्तम्