पृष्ठम्:लीलावती.pdf/४०

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
२९
वासनासहिता ।

न्यासः {(१@१।३@१००@५@१।५) | (६@१।५@६२@१।२) छेदध्र​रूपेण्विति कृते न्यासः {(४।३@१००।१@२६।५) | (१६।५@१२५।२@०)


अन्योन्यपक्षनयने न्यासः । {४@५@१००@२@५ । १६@६@१२५@१@२६

 

तत्र बहुराशिवधः १५६००० स्वल्पराशिधः २०००० । छेदभक्ते लब्धम् ७ ४। छेदघ्नरौपे कृते जातं कलान्तरम् ३९।५ । कालादिज्ञानार्थे पूर्ववत् ।

 

यद्वा प्रकारान्तरेणास्योदाहरणम् ।

 

न्यासः १ १।३ | १००। ५ ९।५ । ३ ९।५ | ६२ ९।२ ।

 

अत्र सर्वेषां छेदघ्नरूपेषु लवा धनर्णमित्यादिना सवर्णने कृते जातम् ४।३ । १०० । १६।५ । ९६।५ । ९२५।२ ।

 

अन्योन्यपक्षनयनेन बहूनां राशीनां २६।५ । ९२५।२ । ९६।५ । वधः ५२०००।५० अल्पराश्योः ४।३ । ९००।९ वधः ४००।६

  भगार्थे विपर्ययेण न्यासः ४२०००।४० । ३।४०० । अंशाहतिः १५६०००। छेदवधेन २०००० भक्ता जातम् ७ ४।५ । छेदघ्न​रूपे कृते जातं कलान्तरमिदम् ९।५ । एवं सर्वत्र​ ज्ञेयम् ।

अथ सप्तराशिकोदहरणम् ।

विस्तारे त्रिकाराः कराष्टकमित दैथं विचित्राश्च चे -
द्रूपैरुत्कटपट्टसूत्रपटिका अष्टौ लभन्ते शतम् ।
दैश्वर्यं सार्धकरत्रयाऽपरपटी हस्तार्धविस्तारिणी
ताद्रुक् किं लभते ? द्रुतं वद वणिक् ! वाणिज्यकं वेत्सि चेत् ।

न्यासः ३@८@८@१००। ७।२@५।२@१@०} लब्धो निष्कः ० | दम्भः १४ । पण्डः ६ ।।

                           काकिणी १ | वराटकाः ६ २।३ |

अथ नवराशिकोदाहरणम्।

पिण्डे येऽर्कमिताङ्गुलाः किल चतुर्वर्गाङ्गुला विस्तृतौ
पट्टा दीर्घतया चतुर्दशकरास्त्रिशल्लभन्ते शतम् ।
एता विस्तृतिपिण्डदैश्वर्यमितयो येषां चतुर्वार्जिताः
पट्टास्ते वद मे चतुर्दश सखे ! मूल्यं लभन्ते कियत् ? ॥ १ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/४०&oldid=399414" इत्यस्माद् प्रतिप्राप्तम्