पृष्ठम्:लीलावती.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
लीलावती-

राशिभागहरखे उद्हरणम् । 

सप्तदशेन मानेन राशं सस्यस्य मषिते ।
यदि मनश्शतं जलं तy gश्चद्वकेन किम् १ । ३ ।

 न्यासः । ७ । १०० । ५ लब्धम् १४० ॥

इति व्यस्तत्रैराशिकम् । 


 व्यस्तत्रैश्चिके तु प्रथमतृतीययोर्वेिदीयचतुर्थयोः सम्बन्धसदृशवत् ‘च्यस्त
चिधिर्वयोने’ इत्युक्तं युक्तियुक्तमित्युपपनं सर्वत्र ।


अथ पञ्चशिकादौ करणसूत्रं घृतम् ।

पञ्चसप्तनवशिकादिकेऽन्योन्यपक्षनयनं फलच्छिदम् ।।
संबिधब्य चक्षुराशिजे वधे स्वरूपराशिबधभाजिते फलम् ॥ ४ ॥ ।

उदाहरणम् । 

माले शतस्य यदि पश्च कलान्तरे स्याद्
वर्षे गते भवति किं वद षडशानम् ? ।
कालिं तथा कथय मूलकलन्य
मूलं धनं गTषक ! क्रूफले विदित्व ॥ १ ॥

 न्यासः | अन्योन्यपक्षनयने न्यासः ।

 बहूनां राशीनां वधः2४० । अहषराशिचनेन ०० अनेन भक्ते लब्धम् । शेषम् ६४ विंशत्यपचर्यं ३ जतं कलान्तरम् & ३ । छेइ लरूपे कृते जातम् ।

अथ कालज्ञानार्थं न्यासः १४० ५ ६

अन्योन्यषक्षनयने न्यासः ! १३० ग

 बहूनां रौशीनां बधः ४८०० । स्वल्पशरैशिषधेन ४०० अत लब्ध- भईः १२ । {{gap}]मूर्धनार्थं न्यासः । ३ । २ | पूर्वोचदर्थं मूलधबंदू १६ । एवं संयंत्र ।

उदाहरणम् ।

सञ्जयंशमासेन शतस्य चैत् स्यात् कलन्तरं षश्च रूपञ्चमांशाः॥

मासैस्त्रिभिः पश्चलचाधिकैस्तत् खर्चेद्विष्णैः फलमुच्यतां किम् १ १२॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/३९&oldid=163844" इत्यस्माद् प्रतिप्राप्तम्