पृष्ठम्:लीलावती.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
वासनासहिता ।

  • था मूल -J- अस्य वशं राशिरित्युपपन्नं पूर्वार्धम् ।

यदि च दृ= या' +-- +यु.य कथr*


 अतः पूवोंक्य ' रशिभने सुबोधम् । अत उपपन्नं सबैम । एवं वत्सकानां शीनासनयनं भवति, स्लचक्षगत्त्रकान् प्रष्टुध्वितानां रशोनां ज्ञानभने प्रकारेण कर्तुं शक्यतेऽतस्तद्रनयनर्थमुपायः--

 अत्र कल्प्यते --e! या , अत उद्देशकोक्त्या अ. ५२ - ५.५१ --- = सु. या ==ई --->.या T क्ष , यर 3 १ = '}+ ज = व या । { १ = t- }+गु' ,था=' अत्र भास्करेक्त्या यावद्या-

बह्वर्गम‘ समानीय ‘अ’ अनेन गुणितं प्रष्टुरभीप्सितं राशिमानं भवतेि । यद्यत्र ‘भ गुणितो शशिजुबत्तावद्वर्गसुभो भवेतद् यावत्तावद्वर्गः ‘अ’ भक्तो शभिः स्यात्तेम।

यद्गुणो थलचर द स्याद्वाविमूलप्रदस्ततः ।
तद्गुणौ तथ्य कार्यं दृश्यभूद्गुणौ च तौ ॥
ताभ्यभुक्तवद्देवत्र राशिमनं भवेद्धि यत् ।
तल्लवरूत्तद्गुणो ज्ञेयः प्रश्नीभीप्सितः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/३६&oldid=163746" इत्यस्माद् प्रतिप्राप्तम्