पृष्ठम्:लीलावती.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
लीलावती-

 न्यासः। मूलगुणः १० । अष्टांशः १/८। दृश्यम् ६। यदा लवैध्वौनयुत- इत्युक्तत्वादत्रैकेन भागोनेन ७/८ दृश्यमृलगुणौ भक्त जानं दृश्यम् ४०/७ मूलगुणः ८०/७ । गुणार्धम् ५०/७ | अस्य कृत्या १६००/६९ युक्तम् १९३६/४९ अस्य मूलं ४४/७ गुणार्धम् ४०/७। युक्तं १२ वर्गीकृतं जानो इंसराशिः १४४

अथ भागमूलोने दृष्टे उदाहरणम् ।

पार्थः कर्णावध।य मार्गणगणं कृद्धो रणे संदधे
तस्थार्धेन निवार्य तच्छरगणं मृलैश्चतुर्भिर्हयान् ।
शल्यं षड्भिरथेपुभिस्त्रिभिरपि च्छुत्रं ध्वजं कार्मुकं
चिच्छेदास्य शिरः शरेण कनि ने धानर्जुन संदधे ॥ ४ ॥

 न्यासः । भागः १/२। मूलगुणकः ४ । दृश्यम् १० ! यदा लवैश्वोन- युत इत्यादिना जातं बाणमानस् १०० ।

अपि च ।

अलिकुलदलमूलं मालनीं यानमष्टौ
निखिलनवमभागाश्चालिनी भृङ्गमैकम्।
निशि परिमललुब्धं पद्ममध्ये निरुद्धं
प्रति रणति रणन्तं ब्रूइि कान्तैऽलिसंख्याम् ॥ ५ ॥

 अत्र किल राशिनवांशाष्ट्कं राश्यर्धमूलं च राशेरृणं, द्वयं रूपं दृश्यम् । एतदृणं दृश्यं चार्धितं राश्यर्धस्य भवनीति। तत्रापि गश्यंशार्धं राश्यंशार्धस्यांशः स्यादिति भागः स एव ।

 तथा न्यासः । भगः ८/९ । मूलगुण्कः १/२ । द्वध्यम् १ गश्यर्धस्य स्यादिति भागन्यैलौऽत्र । अतः ग्राग्वलुब्वं राशिदलम् ३६ ।

 एतदूद्विगुणितम लिकुलमानम् ७२ ॥

उदाहरणम् । 

यो राशिरष्टादशभिः स्वमूलै राशित्रिभागेन समन्वितश्च । । जातं शनद्वादशकं तमाशु जानीहि पाट्यां षढुताSस्ति ते चेत् ॥ ६ ॥ न्यासः । भागः १/३ मूलगुणकः १०। दृश्यम् १२०० । अत्रैकेन भाग- युतेन ४/३ मूलगुणं दृश्यं च भक्त्वा प्राछ्चज्जातो राशिः ५७६ ।

इति गुणकर्म । 

 अत्रोपपतिस्तु यद्यपि चर्गसमीकरणप्रपञ्चेनापि सरला तथाष्यत्र बालाववोधार्थ- मुच्यते । अत्रोदूदेशकालापानुसारेण दृश्यमानम् = ह = या^२ ‌== गु.या, अतो वर्गपूर- णेन, या^२ +‌- गु.या + (गु/२)२ = इ+ (गु/२)^२ मूलग्रहणेन, या +- गु/२ = (ह्+(गु/२)^२)^१/२ = मूलम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/३५&oldid=399330" इत्यस्माद् प्रतिप्राप्तम्