पृष्ठम्:लीलावती.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
लीलावती-

अथवा सूत्रम्।

इष्टस्य वर्गवर्गो वनश्व तावष्टसंगुणौ प्रथम: ।
सैको राशी स्यातमेवं व्यक्तेऽथ वाऽव्यक्ते ॥ ४ ॥

इष्टम् १/२। वर्गवर्ग: १/१६। अष्टघ्न: १/२ । सैको जातः प्रथमो राशिः ३/२। पुनरिष्टम् १/२ अस्य घनः १/८। अष्टगुणो जानतो द्वितीयो राशि: १/२। एवं जातौ राशी ३/२ ३/२ ।

 अथैकेष्टेन 8 । ८ । द्विकेन १२8 । ६४। त्रिकेण ६४8 । २१६ ।

एवं सर्वेष्वपि इकारे प्विष्टवशादानन्यम् ।

पाटीसूत्रोपमं वजिं गूढ़मित्यवसासते।
नास्ति गूढ़ममूढानां नैव पोढेत्यनेकघा ॥ १ ॥
अस्ति वैराशिकं पाटी, वीजं च विमला मतिः ।
किमज्ञातं सुबुद्धीनामतो मन्दार्थमुच्यने ॥ २ ॥

इति चर्गकर्म ।

 अत्रोपपत्तिः--अत्र · राशी या + १ , का, अन्योर्वर्गयोगवियोगौ निरेकौ या^२ + - का^२ +२ या। या^२ + का^२ +२ चा, एतौ सृलदौ तदैव स्वातां यदाऽव '२वा' । अयं वर्गाङ्कः स्याप्तन्मूलयावत्तावतोर्द्विघ्नघारतः कालकवर्गसमो भवत्वतः।

कल्प्यते २या = नी^२ ।

 एवं २था.नी = का^२ चा= नी^२/२ तथा का^२ = २ नी^२/२ नी= नी^३} अत्रेष्ठं तथा कल्पितं, यथा यावत्तादन्मानमभिन्नं स्यात्तेनात्रेष्ठमानम्= ४ इ^२ = नी, या = ८ इ^४ एवं का^२ = ६ ४ इ^१

• का = ८ इ^३

फलकम्:गप्अत उत्थापनेन राशी ८ इ^४ +१, ८ इ^३, उपपन्नं सर्वम् ! दलत्र वी= ३^२,

तदा राशी इ^४/२+ १, इ^३ । *


  • एतेन --

‘‘इष्टस्य वर्गर्वो घनश्च तत्र द्विकेनाप्तः । आद्यः सैको राशी स्यातां व्यक्तेऽथवाच्यक्ते ॥ इति पद्यमुपपन्नम् भवति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/३३&oldid=399205" इत्यस्माद् प्रतिप्राप्तम्