पृष्ठम्:लीलावती.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
लीलावती-

संक्रमरो करणासूत्रं वृत्तार्धम् ।

योगोऽन्तरेणोनयुतोऽर्थितस्तै राशी स्मृतं संक्रमणाख्यमेतत् ।

{{{1}}}

अत्रोद्दयेशकः।

ययोर्योगः शतं सैकं, वियोगः पञ्चविंशतिः ।
तौ राशी वद् मे वत्स ! वेत्सि संऋरमणं यदि ॥ १ ॥

 न्यासः । योगः १०१ । अन्तरम् २५ । जातौ राशी ३= १।६३१


 अत्रोपपत्तिः--कल्पवेते राशी क,का चययोगः = यो = ग्रा + का, तथाऽ+त.

रम् = अं = या-क,

 ∴य + अं = या + का - {या- का ) = ३ या

 एवं यो--अं = या + का--( या-कार )= २ का

∴ या=(यो + अं)/१ तथा का=(यो + अं)/२

 


अन्यत्रसूत्रं धृतार्थाम् । 

वर्गान्तरं राशिचियोगभक्तं योगस्ततः प्रोक्तवदैव रशी ॥ १ ॥

उद्देशकः

राश्योर्ययोर्वियोगोऽप्टौ लत्कृयोश्च चतुःशती ।

विचरं वद तौ राशी शीघ्र गणितकोविद ! ॥ १ ॥

म्यासः । रश्यन्सरम् न कुत्यन्तरम् ४०० | जातौ कशी २१ | २8 |

इति संक्रमणम् ।


अन्नष्पत्तिः - अत्र कल्पते रश या, का

ययोर्युगान्तरम् = अं = या - का

तथाऽन्तरम् = दअं = वा - का

अथ वा , दअं = यर - या. का + या का - ऋा

= या (या + का) + ( या + का)

= ( या - का ) ( या + का )

= अं ( या +का )...............(१}



 एतेन वशम्खरं योधान्सरबतसमं भवस्यतः अंद / अं = यो = या + का,

 अन्तरं तु ज्ञातमेवत्र पूर्वोत्तसंक्रमणगणितेन या, का, राक्षी सुखेन ज्ञयेते ।

 यद्ध क्षेत्रभितेर्द्धितीयध्यायध्य पञ्चमक्षेत्रानुमानेनपि (१) समीकरणमात्रे सिश्च -

त्यत उपपने सर्वत्र । एवमेव वर्गेयोगज्ञानादृश्यन्तरानाञ्च शशिमोतो या शशिनं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२९&oldid=399354" इत्यस्माद् प्रतिप्राप्तम्