पृष्ठम्:लीलावती.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
लीलावती-

लीलावती- अत्र किल कल्पितराशिः ३ | पंचघ्नः १५ स्वत्रिभागोनः १० दश- भक्तः १ | कल्पित -३ राशेस्त्र्यंशार्धपादैः ३३ समन्विता हरो जातः । अथ दृष्टं ६८ दृष्टेन ३ गुणितम् २०४ । हरेण १७/४ भक्तं जातो राशिः ४ ।

अनोऽत्र भिन्नमानम् = फा ( य )/ फि ( य )= ÷ परन्त्वत्र भाज्यहारा (य-ग ) वनेन वा (य-ग ) अस्य केनापि वानेन चावश्यमेव निःशेष भज्येते, कथम- न्यथा तयोः शून्यन्वं कल्पयितुलुपयुज्यते । अतः फा (य ) = अ(य-ग ) फि ( य )= क(य-ग ) ∴÷= फा (य )/फि ( य )= अ(य-ग )/क(य-ग )

यद्यत्र, न > म तदा ÷ = (अ(य-ग ) न-म)/क = ०/क = ० यदि न < म, तदा ÷ = अ /(क(य-ग ) म-न) = अ/० = ∞ यदि च, न= म तदा ÷ = (अ(य-ग ) न)/(क (य-ग ) म)= अ/क

अतोऽत्र तृतीयमानेनेदं ज्ञायते यत् कोऽपि राशिः शुन्थेन गुणितस्तेन पुनर्भक्त- स्तदा राशौ विकारो न भवतीति मदीयकल्पनया सम्यगुपपन्नम् ।

अत्रैव स्वव्यक्तवासनायां तत्कर्त्रा "शून्यमिताभ्यां गुणहराभ्यां गुणनभजनयो र्विधाने शून्यत्वात् क्रियावैयर्थ्यापत्तेस्तुल्यत्वाद्गुणहरयोनीशे च क्रियायाश्चरितार्थतया हारश्चेत् पुनः” इति वस्तुस्थितिसन्नात्वैव सर्व प्रजल्पितम्। नहि शून्ययोर्गुणहरयोस्तु- ल्यत्वं भवितुमर्हतीति धीरैर्गणितविद्विलिष्पक्षपातयिया विवेत्वनीयभित्युपषपन्नं सर्व- माचाय्र्थोक्तम् ।

एवं सर्वत्रोदाहरणे राशिः केनचिद् गुणितो भक्तो वा राश्यंशेन रहितो युतो वा द्वष्टस्तत्रेष्टं राशिं प्रकल्प्य तस्मिन्बुद्येशकालापत्रत् कृर्मणि कृते यन्निप्पद्यते तेन भजेद् द्वष्टभिष्टगुणं फलंराशिः स्यात् । *

  • अत्र त्रिशतिकाया उदाहरणम् --

षड्भाग: पाटलासु भ्रमरनिकरतः स्वत्रिभागः कद्भ्ये पादस्वदूतद्रुमे च प्रदलितकुसुमे चम्पके पश्चमांशः । श्रोत्फुल्लाम्भोजखण्डे रविकरदलिते त्रिंशदंशोऽभिरेमे तत्रैको सत्तभृङ्गो भ्रमति नभसि न्वेत् का भवेद्भृङ्गसंख्या ? ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२५&oldid=399153" इत्यस्माद् प्रतिप्राप्तम्