पृष्ठम्:लीलावती.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अतो मध्यधनानि ३, ९, ३२, १५ ।
युवमन्यान्वदाहरणानि विरचव्य विधेयानि ।
व्ययेदानीमन्ये विशेषाः कतिचन प्रश्नाः प्रदर्श्यन्ते ।
(१) श्रेडीव्यवहारे त्रीनि पदानि साधथ येषां चातः १२० योगश्च १५ अस्ति ।


अत्र कल्प्यते चथमानम् = च, आदिधतम् = आ तदा त्रीणि धनानि क्रमेण
आ-च, आ, आ+च |
पूषां घातः=आ ( आ - च ) ( आ + च )
=आ ( अ - च )=१२०............(१)
तेषां योगः = आ + आ-च+आ+च
= ३आ=१५
∴ आ=५
अनेन प्रथमसमीकरणमुत्त्थाप्य जातम्‌-
५( २५-च )=१२०
२५-च=२४
=१
च=१
अथो धनानि ५, ६, ४, ।
( २ ) यदि स, स, स, स ............ र
समानि न पदे श्रेढयाः सर्व-
धनानि सन्ति तत्र १, २, ३, ४ ........ र क्रमेणादिधघनानि तथा १, ३, ५, ७...
( २र-९ ) चयमानानि च सन्ति तत्र स+स +स +....+स अस्य मानं किमिति ।
अत्रैव श्रेढासाधनप्रकारेण-
=/{ २.१+ ( न-१ ) १ }
=न( न+१ )/
=/{ २.२+( न-१)३ }
=/( ४+३न-३ )=( ३न+१ )
=/{ २.३+( न-१)५ }

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२२६&oldid=399409" इत्यस्माद् प्रतिप्राप्तम्