पृष्ठम्:लीलावती.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१६ लीलावती- ‌------------------------------------‌

 = १/४ - (न/२ + १/४) (-१‌)^न ... (२)

अतो न माने समे विषमे वा (१)(२) समीकारणाभ्याम् શ્રેठ्या: सर्वधनम् स्फुटमिति दरीदृश्यते । तेन तत्र सर्वधनमानम् = १/४ - (न/२ + १/४) (-१)^न = १/४ {१ - (२न + १) (-१)^न}

एतेन- पदं द्विनिघ्नम् कुयुतम् रूपं तेन युतोनितम्। वेदैः समाहतम् तत्स्यादेकादीनां ईं? युतिः स्फुटा। धनक्षयगतानाम् हि विषमादिपदक्रमात्। गौरवम् तद्विलाक्यैव नाक्तम् श्रीभास्करादिभिः। इति सम्यगुपपद्यते।

उदाहरणम्‌। एकादीनाम् नवान्तानाम् विपमादिपदक्रमात्‌। धनक्षयगतानां हि संयुति ब्रहि सत्वरम्‌। न्यासः १--२ + ३--४ + ५--६ + ७--८ + ९ अत्र पद १ द्विनिघ्नम् १८ कुयुतं १९ अनेन सहितं रूपं २० चतुभिः भक्तं ५ जातं युतिनानम्‌ ५।

श्रन्यदुदाहग्ण्म्‌| एकादीनाम् नखान्तानां संयुति व सत्वरम्‌। धनर्णपदजानाम् हि विपमादिपदकमात|| न्यासः १,--२, ३,--४, ५,--६, ७,--८, ९,--१०, ११,--१२, १३,--१४, १५,--१६, १७,--१८, १९,--२० अत्रापि पदम् २० द्विनिघ्नम् ४० कुयुतम् ४१ अनेन्‌ विहीनं रूपम्--४० चतुर्भिभक्तम्-१० जातं युतिमानम्-१०। एवमन्यान्यपि प्रकारान्तराण्युदाहरणानि च सुधोभिः स्वयं विविच्य बोध्या-नीति किमद् ग्रन्थविस्तरेण।

अथ "व्येकपदघ्नचयो मुखयुगि" त्यादि विधिनाऽऽद्यन्तघनवशेन् मध्यधनानयनं कृतमाचार्यै:।तत्तु मध्यदिनसम्बन्धीयं धनमिति स्फुटं भष्ये। यदि चाद्यन्तधनयोगरत्नर्गतानि मध्यघनानि अपेक्ष्यन्ते तदा न तत्राऽऽचार्ययप्रकारः प्रसरतीत्यतस्त-दानयनार्थमुपायः।

यद्यादिधनमानम्‌=आ, अन्त्यधनम्‌=अ, मध्यधनानि क्रमेण य१, य२,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२२४&oldid=399312" इत्यस्माद् प्रतिप्राप्तम्