पृष्ठम्:लीलावती.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
वासनासहिता ।

अथ भिन्नभागहरे करणसूत्रं वृत्तार्धम् । 

छेदं लबं च परिवस्ये हरस्य कयोंऽथ भागहरणे गुणनाविधिक्ष्य ।

अत्रोद्देशकः । 

सध्यंशरूपद्वितयेन पञ्च यंशेन षष्ठं वद मे बिभर्थ। दर्भायगर्भाप्रभुतीक्ष्णबुद्धिचेदस्ति ते भिन्नहूतौ समर्था ॥ १ ॥ स्यालः , २३१ । ३ ६ { यथोक्तकरणेन जातम् ७ ३ ।

इति भिन्नभागहरः । 

क्षत्रोपपत्तिः-

अत्र भाजकः= अ/क, भाज्यः = ग/घ .. अ == भाजक. क ग = भाज्य. घ ग/अ = भाज्य/भाजक घ/क

भाज्य/भाजक=ग. क/अ घ लब्धिः । अत उपपन्नम् ।


अथ भिन्नस्रगर्छदौ करणसूत्रे शर्धम् ।

वर्गे कृती बनविधौ तु घनौ विधेयौ
हाशयोरथ पदे च पदप्रसिद्धयै ॥ ५ ॥

अत्र्ष् ।

सर्घत्रयाणां कथयाशुड बी बनवून ततो वर्गपदं स्य मित्र ।
धनं च मू व घनत् ततोsपि जनलि चेहरौघनौ विभिौ ॥ १ ॥

म्यासः ३२ । छेमरूपे कृते जात ' ५ ।।

अस्य वगः : । मूलम् ४ । घनः ३४३ । अस्य मूलम् ७ ।

इति भिन्नपरिकर्माष्टकम् ।

अत्रषषतिस्तु भिन्नगुणनेनातिसु ।


अथ शथपरिकर्मसु करणसूत्रमार्याद्वयम् । 

योगे खं क्षेपसमं, धर्मादौ , खभजितो राशिः ।
खहरः स्यात् , खशुः खं, खगुणश्चिन्त्यश्च शेषविधौ ॥ १ ॥
ये शुष्के जाते खं हारत् पुनस्तदा राशिः ।
अविक्रत एव ज्ञेयस्तथैव स्वेनोनितश्च युतः ॥ २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२२&oldid=399380" इत्यस्माद् प्रतिप्राप्तम्