पृष्ठम्:लीलावती.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६ लीलात्रती-


अतः समेधन समधजनमानम् == १ ३ २ ३ । अध य्, र, ले , व, स एषम् योगविचरे तत्र हे तावदुत्तरो सरशो बजनेनाध्यादि पम्पपरा-

य, र, ल, व, स र-य, ल-र, व-म, स-व ल- शर+य, व-२ल+र, स-२व+ल व-३ल+ उर-ग्र, स-इ व+उल-र स-४ब + ६ल-४र + य

अत्रैव यदि प्रथम परम्वरा =प्र=य ,, ,, द्वितीयपरंपरा = र-य, ,, ,, तृतीयपरंपरा = ल-२९+य ,, ,, चतुर्थपरम्यरा = व-उल+ ३२-य ,, ,, पंचमपरपरा = स- ४व + ६ल-४र+य

तदा य=प्र

र = द्वि+प्र ल =तृ + २द्वि + प्र व = च + ३सु - ३दि + प्र स = पम् + ४च + ६तृ + ४द्वि + प्र

सवैपाम् योगकरणेन-- य + र + ल + व + स = १प्र + १० द्वि + १० त्रु + १च ‌+ पम् एतेन येपामङ्कानाम् योगः क्रियते तत्र क्रमत उत्तरोत्तरानङ्कान् विशोध्यैकादिपर- म्परा: साधनीयास्तातु स्थनभवैरेकदव्यादिभेदै: क्रमेण संगुष्य योगमरणेन वास्त- वोओभीष्टाङ्कयोगो भवतीति स्पष्टमवसीयते। एतेनापि प्रकारेण "श्रेढयाः प्रत्येकरा- शोनाम् तत्तदुत्तरराशित" इति संशोधकीथमष्युपपन्च भवति ।

अस्य व्वास्तिदर्शनाय कनिचिदुदाहरणानि प्रदर्शjन्ते । १४, २४, ३४, ४४,......एपाम् योगविचारे तु पूर्वयुक्त्वा परम्परा साधनेन १, १६ , ४१, २१६, ६२५; १२९६ • • • • १९ ६५, १७५७ ३६ ९, ६७१ • • • • ६०, ११०, १९४, ३०३ • • ६२, ८४, १९८ • • • २४, २४ • • • ••

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२१५&oldid=399271" इत्यस्माद् प्रतिप्राप्तम्