पृष्ठम्:लीलावती.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । २०.

  • वपशिष्टः

१ १ ७ २ ६ ० २२ १ ३ ® -- १११६ घटिकाः । (१४) हे घटिझने स्नो यन्न मध्याहे १२ वादनं जात्तश्च । तत्रैकं सन्तुं ३४ घन्टा॥ ४० सेकेण्डभितं हुततमपरं ६० सेकेण्डनितं मन्दं च चरति । तदा प्रघसँ पश्चात्कियत कालेन द्वितीयको १६ मिनटमिदमधिकं जायते । अत्र प्रथने २४ बलक्षय द्वितीयतः ४० + १० सेकेण्डमितमधितो भवति । अर्थात् १ दिन ३ मिनटमितम् । ३.अधिकविमनि = १६२३ =३२ =१० दिन १६ वTः । अर्थात् १० दिनै: १६ घन्टाभिः प्रथमं १६ स्लिनष्टमिदधिकं भविष्यतीति ? अथ दृश्यवहारः । अथ सैकपदनपद्धैमथैकाद्यङ्गयुतॐ रित्यदिन प्रकारचैकादीनमन संयु तिरशच्छते, ल चानेन प्रकारेण यस्मात्कस्माद्धि दष्यङ्देत्तणाङ्कामी संकळिला. नयनं भवत्यतस्तदानयनार्थं सुगमः प्रकारः प्रदीर्यते । यथा कथयते ससधनमानम् = अt + आ + १* अY + २ + अ ३ -+ • • • • • • द ( १-१ } == अT. न +2_-/ एतेन-ध्येकपदएदर्थसश्चदिऽGयपदेन युतं दुधवथः । अविमुखेकचाद्युतिः स्याअक्तभव मिथश्च हि नूनम् । इत्युपपद्यते । उदाहरणम् । त्र्यादीनमेकर्षेचाशदङ्गानां सृथुर्ति वद । । यदि संकलसने कुशला मतिरस्ति ते । अहिः ३ १६ ४९ तक्षः सूत्रोकय करणेन-- ४ ६-०१ ३-४९ ; - X ४९ = १४७ - ११७६ म्- १३२३ १८

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२१४&oldid=163245" इत्यस्माद् प्रतिप्राप्तम्