पृष्ठम्:लीलावती.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिशिष्टम् । ( !" -- -- (८) भाज्यः = .०००३७३८०२८, भाजकः = •०४७६ .. ४७६ ) ३.७३८॰२८ ( .००७८७३ ३३३२ ४०६० ३८०८ २७२२ २३८० १४२८ १४२८ ० ० ० ० जाता लब्धिः = .००७८५३ एवं भागहरणे सर्वत्र क्रिया भवतीति सुधियोह्नम् किमत्र ग्रन्थबाहुल्येनेति दिक् । अथेदानीं दशमलव​स्य वर्गघनादि साधने तु प्रथमं साधारणवर्गघनादिविधिना वर्गधनादीन् विधाय तत्र​ वर्गे छेकादिस्थानमारभ्य द्विध्नदशलवसंख्यामितानि स्थानानि वामभागक्रमेण विगणय्य दशमलवबिन्दुः कार्यः । घने तु त्रिघ्न​दशमलवस्थानसंख्या बोध्या ।एवमग्रेऽप्यवधेयम्। यथा-९३५८२ अस्य वर्गः, घनश्च क इति । प्रथमं वर्गकरणेन- ९३५८२ ९३५८२ १८७१६४ ७४८६५६ ४६७९१० २८०७४६ ८४२२३८ ८७५७५९०७२४ अतो वर्गः= ८७५७.५९०७२४

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२००&oldid=399294" इत्यस्माद् प्रतिप्राप्तम्