पृष्ठम्:लीलावती.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६६ ° से दक्षिणपाश्र्वे विन्यसेत् । ततस्तस्या वर्ग ३०० अनेन संगुण्य भाजकस्थाने विन्यस्य तेनाधःस्थापिताक्डान् विभजेत् । लब्धाकंड मूलस्थाने विन्यसेत् । लब्बाकडाघमूलयो वातस्त्रिराढगुणो

साजकाधो निवेश्यः । लब्बाक्डवर्गस्ततोऽन्यधः स्थाप्यः । सर्वयोगो

लन्धाक्डगुणो पूर्वभाज्ये विशोध्यः । एवं सुदुस्तावत्कर्म कार्यं यावन्मूललाभः स्यादिति । (१) यथा ३३०७६१६१ एषां घनमूलानयनविचरे तत्र यथोकयां करणेन ३३०७६१६१ (३२१ " २७ ३² × ३००= २७०० ६०७६ ३×३०×२=१८० २³ = ४ २८८४ - ५७६८ ३२²X३०० = ३०७२०० ; ३०८१६१ ३२ x ३०× १= ९६० १² = १ ३२८१६१- ३०८१६१ अतोऽत्र ज्ञातं मूळमान्= ३२१ (२)८४३९०८६२५(९४५ ७२९ ९² ×३०० = २४३०० | ११४९०८ ९ × ३० X ४ = १०८० ४² = १६ २५३९६ — १०१५८४ १३३१४६२५ ९४² x ३०० = २६५०८०० ९४X३०x५ = १४१०० ५²=२५ १६६४९२५- १३३२४६२५ अतोऽन्नाथि वनमूलमनम् = ९४५ ।। १५

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१७८&oldid=399196" इत्यस्माद् प्रतिप्राप्तम्