पृष्ठम्:लीलावती.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिशिष्ट प्रकरणम्

नत्वा वागीश्वरीम् देवीं प्रणमञ्जदक्त्तिदाम् । शित्रं च वरदं वच्मि परिशिष्टं विदां मुदे ।।

तत्रादौ तावद्गगुणकर्म ।

गुणयितुं योग्यो गुण्यः ; येन गुण्वते ल च गुणक स्तथा गुणदनान्निष्पन्नाङ्को हि गुणनफलमिति चोच्यते ।

(१)यथा गुग्यः= ३७८४५, गुणकः=७२८४
   ३७८४५
    ७२८४
   ______
    १५१३८०
   ३०२७६०
   ७५६९०
 १६४९१५
____________
१७५६६२९८०=गुणनफलम्

यत्र गुण्ये गुणके द्वयोर्वाऽन्ते शून्यानि वर्तन्ते तत्र तातत्पयत्तं शून्यं हित्वा वया क्त्या गुणफलं विवाय तत्रान्ते तावन्ति शून्यानि निवेशनीयाति ।

(२)यथा ५४८०००= गुण्यः, ३४३ = गुणकः । 
     ५४८
     ३४३ 
    _____
     १६४४
    २१९२
    २६४४
   ________
  १८७९६४०००= गुणफलम्
(३)३७००८= गुण्यः
    ४२०३= गुणकः 
   _______
   १११०२४
  ७४०१३
 १४८०३२
_____________
१५५५४४६२५४= गुणफलम् ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१७१&oldid=399337" इत्यस्माद् प्रतिप्राप्तम्