पृष्ठम्:लीलावती.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० लीलाश्वती Sandhya Shree B N (सम्भाषणम्) 100 ---


-- - - - -- -- - - -- इत्युपपन्नं भवति । अस्योदाहरणार्थं परिशिष्टप्रकरणं द्रष्टवश्रम् । अत्रैव यदि शून्येनापि भेदः साध्यते तदा पूर्वाग्रहेषु भेदेषु प्रत्येकस्मिन् मेणैक द्वित्र्यदिवसमE भेदः जायन्तेऽतः पूर्वभेद एवेत्यादिधतमुगास्ते योग- स्तवैकद्वित्थादिस्थानोद्भव भेदःस्ते पूर्वांत शुद्धभेदैः सहितास्त’ वास्तवं भेदमासे अवनत्यतः रूपोनितस्थानमुदैक्षहसस्थानेष्वभीष्टाख्ययुते तु ये ते १ यथार्थभेदः क्रलाल हताः स्वस्थानीन्द्वक्ष्यन्तादिक्षसैः । तेष युतिः प्राग्भवद्युद्धभेदैर्युता भवेद्दास्तव मेमामम् । शून्यैकसंख्यYदिभों तथोक्तं श्रीभ(स्करं न गृह्यतोश्च ॥ इति श्रीमत्सुधाकरद्वेिद्युक्तमप्युपपन्नं भवति । अत्रैव प्रागुक्तसमीकरणे हेद्यदिस्थानभवा मेदः १.२३ - { * - } . ३.३ -४ - - - ( क~२ ल + १ } क-न क-२ ३ ( क-३ न् + २ ) ऊ-३ न ..............'इत्य! । झ यदि क = ११, द= २, त६ एवःथानस्थितभां भेदन यमरणेनैक द्वित्रयादिपञ्चस्थानत्रच भेद भवन्ति सेन ६.४ ४.६. ६ २. ३. ४, ५ भेद: = १ +८ * --+ १२१२.३ अ १ + ४ + २१ + २२ + १ = ६१ अथैषां प्रतीत्यर्थे अधोलिखितभेदन बियासेन-- एक८थानीयभेदः स्थानद्वये तु -- ९+२, ८ +३ ७ ४, ६ +१ प्रत्येकस्मिन् हैौ भेद स्थानभ्ये तु-- ७+ २१ + २, ६ +३+३, ३ + ४ + ४ प्रयेकस्मि अयस्त्रयोभेदाः = १ ६ +३+ २,५ + ४ +२, प्रत्येकस्मिन् षड्भेदः १२ चतुःस्थाने तु -- २+ २ +३+४ अझ द्दशभेदाः १२ २+३+३+३, ३ + २ +३ + ५ प्रत्येकस्मिन् चत्वारो भेदाः = ८ पञ्चस्थाने तु- ३ + २ + २ + २ +६ अन्न एयभेदाः सर्वेषां पृथकू भेदानां योगकरणेन वास्तव भेदः ६९

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१६९&oldid=162587" इत्यस्माद् प्रतिप्राप्तम्