पृष्ठम्:लीलावती.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहिता । १५७

                         अथ वोपपत्तिः ।

अश्नापि कल्प्यते समीकरणस्वरूपम् --

                                   स्था        क
       (य+ य² + य³ + .........+ य६)   अत्र  य     अस्न्यएवैकयादिभवा भेदा भवन्ति यन्त्र मेरे स्थानीयायोगः क समो भवेत् । 
       अथ च स्थानतुल्यस्थाने दश विन्यस्य प्रत्येकपूर्वभेदानां विशोधनेन तावन्त एव   एव

भेदो भवन्ति यत्र प्रत्येकस्मिन् भेदे स्थानीयसंस्या १०स्था- समा सवति ।

                                     स्था        क

अतोऽत्र ( य+ य² + य³ + .........+ य६ ) अस्मिन् य | अस्न्य

१° स्थ-क 

य अस्य वा ये गुणाकाङ्कात एवाभीष्टभेदा भवन्तीति प्रभुकयुक्त्या स्पष्टमेव गनिथचिदाम ।

       अतः ( य+ य² + य³ + .........+ य६ ) स्था
      = य स्था (+ य + य² .........*य६) स्था
                स्था(य६-१/य-१)स्थ
             =य 
                स्था(य-१)स्थ (व-१)स्था
             =य
             परंतुद्वियुपदविद्भक्तेन ---
            (य६ - १)स्ता - स्थ।य (स्थ-१)

‌------------------------------------------------------------

    दिना जाताः पूर्वभेदाः ३६५७८७२४ । अयुतौ ४४ नव ९ विशोव्य ३५ प्रथ- मशेषम् ३५ । द्वितीयशेषम् २६ । तृतीयशेषम् १७ एवं चतुर्थशेषम् । ८ । एभ्यः शेषेभ्यो यथोक्त्या प्रथमादि भेदाः क्रमेण प्रथमभेदाः १३४४९०४ । द्वितीयभेदाः १७७१ तृतीयभेदाः ८००८ । चतुर्थभेदाः ७ ।
   अथ स्थान ७ समपदे एकाद्येकोत्तरा अा इत्यादिना एकस्थानीयभेदाः ७|

हि: स्थानीयभेदाः २१ । त्रिस्थानीयभेदाः ३५ । एवं चतुः स्थानीयभेदाः ३५

   अथ ७, २१, ३५, ३५ एभिर्भेदैः प्रथमादि भेदाः क्रमेण गुणितास्तदा जाता प्र- थमादिभेदाः । ९४१४३२८ ॥ ३७३९१ । २८०२८० । २४५ ।
    अथ च द्वितीय ३७१९१ चतुर्थ २४५ योयोगेन ३०४३६ अनेन पूर्बभेदः ३६- ५७८७२४ सहितः ३६६१६९६० तथा प्रथम ९४१४३२८ तृतीय २८०२८० यो योगेन ९६९४६०८ अनेन ३६६१६१६ अर्थ रहितः २६१२१५५२ इदमेव वास्त- वभेदमानम् !
    * द्वियुक् पदसिद्धान्तज्ञानार्थं मन्निर्मित चापीय त्रिकोणणितं द्रष्टव्यम् ।

१४

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१६६&oldid=399421" इत्यस्माद् प्रतिप्राप्तम्