पृष्ठम्:लीलावती.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नस्लसहित । १५ः +(क-१) (क-२) (क--३) • • • • (क-था +१) ३. ३. ३. ४ ( स्थE-१ ) अत्रं केवढेष्टस्थापनेझच भेदः क-~१) {क-~२) (क८३ ) (क-~था - १) स्थF-- १ एतेनष्पन्नसाधकम् । इह विदठ भेहे प्रत्येकस्थानीयख्यया शतो न्यूनेन भवितव्यम् । परन्तु अत्र नन्वितस्थानखंख्यातोsयोगऽधिकः स्यात्तत्र भेदे स्थानीयसँख्यया दश तथा दश तोऽधिकसम्भावनयः श्वचयुक्तभेषु तावन्तो भेदु अपनेशश्च यत्र स्थानोयसंघ देश वा दशतोऽधिका भवेयुः । परमिह कियन्तो भेदाः अत्र स्थानीयसंख्या वश तथा दश तेऽधिकाः खमतीनि अ तावन्न ज्ञायतेऽतस्तज्ज्ञानार्थमुपषः अथाङ्गयोगे नवविशोध्य शेषसमयुतौ यथोक्य स्थानीथा भेदः साध्यास्ते ख संज्ञकाः कल्पिताः । अत्रै कस्मिन् क्षेत्रे प्रत्येकैकस्मिन्नेव स्थाने यदि नव योज्यन्ते तदा स्थानतुल्या भेद भवन्ति यत्र प्रत्येकस्मिन् भेदो टूकस्थाने स्थानीयसंख्या दश ब दुशदोऽखि स्युश्तस्तदृशः सर्वे भेदः = स्था.ख । एतन्मिन एव भेदः भास्करीयभेदेषु विशोधनेन बास्तवभेदा भवन्ति । परन्तु ख भेदेझु यन्न स्थानीयबंख्या दश तथा दशतोऽधिज्ञः स्युरूस त्र गच संयोगेश स्थानद्वये स्थानीयसंख्य दश तथा दयतेऽधिका भवेयुरतो व मितभे तवतो भेदन् यत्र स्थानद्वये स्थानीयसंख्या दश वा तदशतोऽधिकाः स्युर्विशोध्य शेषे भास्करीयभेदेष्वषमेयम् । परमिहापि ते भेदास्तावन्न ज्ञायते यत्र स्थानद्वये स्थनसँख्य दश व दशतेऽधिकाः सन्ति अतद्वनयनार्थमुपायः अत्र पूर्वयोगे द्विगुणनत्रविशोध्य शेषप्तमे योगे भास्करीयप्रकारेण ये भेदस्ते स्त्र , संज्ञकः । अन्नपि प्रत्येकस्मिन् भेदे द्वयोर्दूयोः स्थानयेव संयोगेनैकस्मिन् भेदे भेदः =था--यन्न स्थानह्नये स्थानयसंख्य दश तथा दशतोऽधिका रूथ ( स्थ१ } १ : २ वर्तन्ते । अतस्तावन्तः सर्वभेदः स्था (स्था-एतत् पूर्वभेदेषु स्था ख एषु -१) = ख, १ र २ चिशोध्य शेषं भास्करीयोद्देड् विशोधनीयम् । थरन्नु ब्र१ अत्रापि अद् िभेदे स्थानीयसंख्या दश ३ दशतोऽधिका भवन्ति तदा तत्र स्थानद्वये नच संयमेन स्थानझचे स्थानीयज्ञस्य दश तथा दत्तोऽधिको भवे थुरतस्तादृशासबभेद अपनेयास्तघ्नार्थजुषाय: ह३ि पूर्वयोगे त्रिगुणनखविशोध्य शेषसमयोभवशेन यथोकय स्थानीय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१६४&oldid=162580" इत्यस्माद् प्रतिप्राप्तम्