पृष्ठम्:लीलावती.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बKसनस्सहेता १४६ अत्र गुणहरयस्तुर्यत्वशे ऋते जe वास्तव मेदः -अन्नपि भेदक्यनयनैं पूर्ववदेव कर्तकेयम् । तेनोपपत्तं सर्वे |यु. ॥ २. | छ झुप्फुटं भास्करोक्तम् । अथ बेपपतिः । अश्रापि अ, क, म इत्यदि न वशं यत्र य समयः अ वः, र लम: क, वर्णस्तथा ल खम छ eः सन्ति । अत्र यदि वास्तवभेदज्ञानम् = भे, संद भेदेषु प्रत्येकस्मिन् भेदो य मिताः अ, र शिलाः क, तथा च मिष्ठा वा ६०॥ बर्तन्तेऽतो वैकस्मिन् भेदे केवलं आँ, वर्णानां स्थानपरिवर्टनेन | य मिता भेदाः समु- पद्यन्ते । अतो वास्तवपुढे जाता भेदुः = १ { य । अत्राश्चेकहिनेच भेदो यदि के, वर्णानां स्थानपरिवर्तनेन भेद नीयन्ते तलिनम् | र मिता भेदा भवन्ति तेन सर्वभेदाः = मे . य ! र एवमन्नाप्येकस्मिन्नेव भेदं केवलं च, दशल स्थानपरि । दर्दनेल ४ मिता भेदाः संजायते अतः सर्वे भेट्सः = १ | य | ल एम् . तेऽपि बोध्यम् । अतः दास्त्वभेदः भे सबैभः एतेनएपन्दं सर्वमाबायी । अनियतार्द्रतुल्यैश्च विभेदे करणसूत्रं वृध्रम् । स्थानान्तमेकापचितास्तिमाङ्घातेऽलमrधैश्च मितिप्रभेदः । उदाहरणम् | स्थानषष्टकस्थितैरंकैरन्योन्यं खेन वर्जितैः । कति संख्याचिभेदाः स्युर्यदि वेदिल निगद्यताम् ॥ १ ॥ अत्रान्तिमझते नच हैं। अन्याङ्क यत्रत्स्थानकापचितेन न्यासः । । ५ १४ १ एष धाते जतः संख्याभेदः ६०४० । अश्रोथपसिrतु प्रथमभून्नोषपस्या सुगम । अःयकरणसूत्रं चूतद्वय । निरेकमेकैक्यमिदं निस्थानान्तमेकपचितं विभक्तम् ॥ ३ ॥ रूपदिभिस्तविहतेः समः स्युः सख्यविभेदक नियतेऽङ्योगे । नवान्वितस्थानकसंख्यया अनेऽङ्गयोरो कथितं तु वेद्यम् ॥ ४ ॥ स्लंक्षिप्तमुक्तं पृथुतभयेन नान्तोऽस्ति यस्मद्भणितार्णवस्य ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१५८&oldid=162574" इत्यस्माद् प्रतिप्राप्तम्