पृष्ठम्:लीलावती.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वसनासहिता । १७५ तिनिर्वाणि त्रिषटिएझनि नवनवतिटयः नवग्रचतिलक्ष पश्चलप्त तिसहस्राणि शतत्रयं षष्टिश्च २४६३€8&8७५३६० । उदाहरणम् । षशकशहेडमरूककपालः खट्वाँसँशक्तिशरचापधृतैर्भवन्ति । अन्योऽन्यहस्तकलितैः कति सूतिभेदः शम्भोर्हरेरिव गरिसरोजशखैः ॥२॥ स्यासः। स्थानानि १० ।जाता मूर्तिभेदा ३६२८E०० । एवं हरेश्च २४॥ अत्रोपपतिः । अत्राङ्कानां पाश्शो स्थान विशेषोऽङ्काशः । अथदेतदुक्तं भवति यदकार्णवेषु भिन्नान् कतिपयानन् संगृह्योकादिषु परिमितेषु स्थानेषु यदि तेषामेवा कनां स्थानपरिवर्तनेन निवेशः क्रियते तदा तस्थापनम्नतरः कियन्तो भवन्त्येतद्वि धायकप्रकरस्यैवाङ्पशेति संज्ञा कृताचार्येण । यथाऽन्न अ, क, ग, घ, च, प इत्यादयो न मिता अङ्काः सन्ति तथा च र समरनि स्थाननि । अत्र न मिते दषु र समरन् भिन्नान् भिन्नानङ्कान् गृहीत्वा प्रत्येकस्मिन् स्थाने स्थानपरिवर्तनेन यदि स्थाप्यते तदा स्थापनप्रकाराः कियन्तािः सन्तीत्वस्य जिज्ञासां तन्न तावदुच्यते ।। अथ यदि प्रथमस्थाने अ निवेश्यते तदाऽघशेषेषु न-१ एषु कोऽप्ययो द्वितीय स्थाने निवेशयितुं शक्यते । अतः स्थानद्वये निवेशनप्रकाश न -१ मिता भवन्ति । तद्यथा अक, अग, इव, अच, अप...................................(१) एवं यदि क, ग, ध, द, प इत्यादयो वर्णाः प्रत्येकं प्रथमस्थाने स्थाप्यते तदा प्रागुक्तयुक्त्यैव निवेशन प्रकाश न-१ मित एव भवन्त्यतः । क्र, ग, कच, कच, प.... ( २ ) अ, ट्रक, कध, , गप .... ( ३ ) बेअ, ब, घ, ध, घए { ४ ) अष, पक, पग, ५ , पच... अश्न, लर्वेषां ( १ ) ( २) { ३ ) (२) भेदानां योगेन वास्तवा स्थानह्यभवः भेद भवन्त्यत: स्थानद्वये भेदाः = न ( न-१} अथानन्तरंकथितभेदेषु न(न-१) पथं प्रथमं कोप्येको भेदो यदि प्रथमं स्थान दूवे निवेश्यते तदाऽवशिष्ठ न-२ मितान्केषु कोऽप्यदस्तृतीयस्थाने स्थापयितुं युज्यतेऽत. स्तन्निवेशन प्रकारा न-२ मिता भवन्ति । एवं सर्वभेदग्रहणेन तन्मिता एव भेद १३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१५४&oldid=399396" इत्यस्माद् प्रतिप्राप्तम्