पृष्ठम्:लीलावती.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहिता । १४३ तदा ल = क्षे.ले ,गु = क्षे गु

हा क्षे ले = भा क्षे गु+- क्षे

वा हा ले = भा.गु ‌-+१ ले = भा गु +-१ / हा अन्नापि कुट्टकोप्त्या लाब्धगुणौ ले, नु क्षेपेण वै मितेन गुणितौ तदा वास्तवयौ लब्धिगुणौ भवतस्तेनोपपन्नम् । संश्लिष्टकुट्टके करणस्सूत्रं वृत्तम् । एको हरश्रेद्गुनणकौ विभिन्नौ तदा गुणैक्यं परिकल्प्य भाज्यम् । अग्रैक्यमग्रं क्रुत उक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकोऽसौ ॥ १३ ॥ उदाहरणम् । कः पञ्चनिघ्रो विहृतस्श्रिषप्त्या सप्तशेषोऽथ स एव राशिः । दशाहतः स्याद्द्वितस्त्रिषष्ट्या चतुईशानो वद राशिमेनम् ॥ १ ॥ अत्र गुणैक्यं भाजयः । अज्ञेयं शुद्धिः । न्यासः । भाज्यः १५ । हारः ६३ ? क्षेपः २१ ।। पूर्ववज्जातो गुणः ७। फलम् २ एतौ स्वतक्षणाभ्यां शोधितौ जातौ वियोगजौ लब्धिगुणौ ३ । १४ ।। इति लीलावत्यां कुङ्कध्यायः। मत्रोपपत्तिः । अत्रापि कुकप्रश्नानुसारे-- प्रल= प्रगुया-- प्रशे./ हा..............'(१) द्विलः = या .द्वि गु-द्विशे/हा ..................(२) ..प्रल•8T = प्रमु-या-प्रक्षे द्वि-हा = द्विर् या-द्विशे द्वयोर्योगेन हो ( प्रल + द्विल ) =( प्रगु+ द्विगु) या- { प्रशे + द्विशे )/हा ( प्र गु+ द्वेि गु) -प्रदो द्विशे )

अत्र यदि भज्यः = प्रगु + द्विगु, क्षेपः = प्ररो + द्विशे तदा कुट्टकविधिनः यो हिगुषकः स एव यावत्सवन्मात्रं स्यात्तेनोपपन्नमाचार्योलम्।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१५२&oldid=399394" इत्यस्माद् प्रतिप्राप्तम्