पृष्ठम्:लीलावती.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गुणिते स्वहारतच जाते ५ | ६ | अथवा रूपशुst गुणाती ७|| तक्षणाच्छुद्धे जाते गुणासी । पते पञ्चगुणे स्वहारतष्टे व जाते १० | ११ | एवं पविविशुद्धौ । एवं सर्वत्र । अस्य ग्रहगणिते उपयोग- स्तदर्थं किञ्चिदुच्यते ।

कल्य्याय शुद्धिकितावशेषं पश्चि भाग्यः कुमिनि हारः । तज्जं फलं स्युर्दिकला गुणस्तु सिताग्रमस्माश्च कला लवायम् ॥ ११ ॥ पवं तदूर्ध्वश्च तथाऽघिमासावमात्रकाभ्यां दिवसा रवीन्द्वोः ॥ १२ ॥ ग्रहस्य त्रिकलावशेषेण ग्रहाहर्गणयोरानयनम् । तद्यथा । तत्र भिज्यः । कुदिनानि हाराः । विकलावशेष शुद्धिरिति प्रकल्प्य साध्ये गुणातीतत्र लब्धिर्विकलाः स्युः । गुणस्तु कलावशेषम् ।

एवं कलावशेषं शुद्धिस्तत्र पष्टिर्भाज्यः । कुदिनानि हारः । लब्धिः कला गुणो भागशेयम् ।

भागशेष शृद्धिः । त्रिंशद्भाज्यः । कुदिनानि हारा। फलं भागा गुणां राशिशेषम् ।

एवं राशिशेषं शुद्धिः । द्वादश भाग्यः । कुदिनानि हाराः । फलं गतराशयः । गुणेो भगणशेषम् ।

कल्पभगणा भाज्यः । कुदिनानि हारः । भगणशेषं शुद्धिः । फलं गतभगणाः । गुणोऽहर्गणः स्यादिति ।

अस्योदाहरणानि विप्रश्नाध्याये ।

एवं कल्पाधिमासा भाज्यः । रविदिनानि हारः । अधिमासशेष शुद्धिः । फलं गताधिमासा गुणो गतरविदिवसाः । एवं युगावमानि भाज्यः । चान्द्रदिवसा हारः । श्रवमशेषं शुद्धिः ।

फलं गतावमानि । गुणो गतचान्द्रदिवसा इति ।

अत्रोपपत्तिः । अत्रापि कुप्रश्ोन्या-

हाल = मा.गु वे

पक्षौ के अनेन अतो-कल्पभराणा भाज्यः । कुदिनानि हारः । भगणशेषं शुद्धिः । फलं गतभगणाः । गुणोऽहर्गणः स्यादिति । अस्योदाहरणानि त्रिश्नाध्याये ।

एवं कल्पाधिमासा भाज्यः । रविविनानि हारः । अधिमासशेष शुद्धिः । फलं गताधिमाला गुणो गतरविदिवसाः ।

एवं युगावमानि भाज्यः । चान्द्रदिवसा हारः । श्रवमशेषं शुद्धिः । फलं गतावमानि । गुणो गतचान्द्रदिवसा इति ।

अत्रोपपत्तिः । अत्रापि कुहक प्रश्नोन्या-

हाल = भा.गु= क्षे

पक्षों के अनेन भक्ती- हा ल भागु १ क्ष

अ] हारमाज्यक्षेपाः परस्परं डढ़ा अतोऽय ल गु क्षेपेण क्षे अनेन निःशेष भवतस्तेन-

यदि =, ले तथा = गुं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१५१&oldid=399273" इत्यस्माद् प्रतिप्राप्तम्