पृष्ठम्:लीलावती.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० • < == = = =

लब्धिः ६। क्षेयतक्षणवळ्या लब्धरिति क्षेपलक्षणलाभेल ७ थुक्ता लब्धिः कथं जातौ क्षेप, लब्धिगुणौ ११ । २ । शुद्धौ तु वजितेति जाते शुद्धिजे १ १६ । अत्र शुद्धो न भवति तस्मद्विपरीतशोधनेन ऋण- लधिः ६ शुशः १। धनध्यर्थं द्विगुणस्वहरः क्षिते सति आते ७१४ अशेषपक्षिः । अत्रैव प्रागुक्त १९) (३) समीकरणयोरन्तरेण-- हुE (ल-इ.स" )= भ7 (-इ-इ) ” के अत्र यदि ल-इ-भ? == लं, ऍ = गु-३ हा तदा ३ लै = भ-भू + क्षे . ले- भा.र्ड -+- १ एतेन गुणलब्ध्योः समो ग्राभं धीमता तक्षणे फलमित्युपपद्यते । पुनः कुकक्रिययाह-- ह3 ल= आ.गु - हो। अन्न यदि क्षे' = क्षे-होल कल्प्यते तदा हाल भई गुरु + क्षे- भ४- मैं ॐ लं .,+- । = एतेन हरतटे धनक्षेपे" इत्यधुपपद्यते । कुट्टकान्तरे करणस्त्रं बृसम् ।। क्षेपाभावोऽथवा यत्र क्षेषः शुद्धद्धरोद्धृतः । ज्ञेयः शून्यं गुणस्तत्र क्षेपो हारहृतः फलम् ॥ ४ / उदाहरणम् । येन श्वशुणिताः बसंयुताः पञ्चधष्ठिसहेतश्च तेऽथ वा । स्युस्रयोदशहृत निरञ्जकास्तं गुणं गणक कोर्तयाशु मे ॥ १ ॥ न्यासः / भाज्थः ५ 1 हारः १३ । वेषः० ज्ञेयः शल्यं गुणस्तत्र दोषो हृतः फलमिति । कोपभवे गुण सी० ० इष्टाहत इति अथव १३ ५ । यो २६ । १० ।। यासः । भाज्यः ५ । हर १३ १ क्षेपः ६५ ।। क्षेपः शुक्रे डरोवृतः । शैथः श्म्यं गुण्vस्तत्र क्षेपो हारहृतः फल मिति जtते शुणती० । ५ । या १३ । १० अथवा २६ । १५ इत्यादि । अत्रोपपचिः । अत्र यदि श्व• ल ==भt गु+०

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४९&oldid=162159" इत्यस्माद् प्रतिप्राप्तम्