पृष्ठम्:लीलावती.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बसनासहित १३३ द्वितीयोदहरणम् । यागु गणक षष्टिरम्चिता वर्जता च दशभिः षङहरैः । स्यात् त्रयोदशद्दता निरग्रतो हं षं कथय मे पृथक् पृथक् ॥ १ ॥ न्सः । भूयः ६० हररः १३ ? शेषः १६ ॥

  • ( प्राग्वत ते शुणाती २ छ। अमपि च-

प्राघजाता वल्ली, ३ १ इधयो विषमा असो शुणती स्वतक्षणाभ्यां ६० । १३ । शोधिते जाते ११ । ५२ । एवं षोडशदोषे । एताचेत्र लबिभ्रशुण्णं ५२ । ११ । स्वहराभ्यां शोधितौ जातौ । षोडशविशुद्ध ३ । । अत्रोपपतिस्तु “थवा गतौ लब्धिगुणः वित्याद्युषपस्य स्फुटैव । १ ३ कुटुकास्तरे करणसूत्रं सर्घवृतम् । गुणलक्ष्योः समं श्री धीमतः तक्षणे फलम् ॥ ७ ॥ हरतटे धभदेऐ "लव्धी तु पूर्धघत् । ६पतक्षणारूtधाढ्या लब्धिः शुद्धौ तु वर्जित ॥ ८ ॥ उदाहरणम् । येन संणिताः पञ्च त्रयोविंशतिसंयुताः । वर्जिता व त्रिभिर्भक्ता निंरगः स्युः ल को गुणः ॥ १ ॥ म्यासः। भार्यः ५ । हारः ३ । शेषः २३ । पूर्ववज्जतं राशिद्वयम् ३६ । एतौ भाष्य- अत्र वल्ली, १३ » { हाराभ्यां तथे । अधोराशौ २३ त्रिभिस्तष्ठे सप्त लभ्यन्ते ऊर्धश ४६ पञ्चभिस्तटे नच लभ्यन्ते तत्र नव न ग्राह्याः । गुणलBध्योः सगं ग्राह्य धीमता तक्षणे फलमिति । अतः सतैव ग्राह्यः । एवं जrते गुणती २ । ११ श्रेषजे तक्षणाच्छुद्धे इति त्रयोविंशतिशुद्धौ जाता चिंषरीहश्शोधनद्वशिष्ट लब्धिः ६ । युद्धौ जाते १ । ६ । इषुहतस्वस्वहरेण युक्ते ते वा भवेतां बहुधा गुणrrती । अनयो स्तरमेय योग इति द्विगुणितौ स्वस्वहरौ क्षेय यथा धनलब्धिः स्थ दिहि कृते जाते गुणाती ७ । ४ । एवं सर्वभ । अथवा हरतटे धन . क्षेपे इति न्यासः । भtथः ५ । हारः ३ १ क्षेपः २ । पूर्ववज्जते गुणाती २ । ५ । एते स्वहराभ्यां विशोधिते शुद्धे जtते १ । १ । एषा लब्धिः १। क्षेपलक्षण्लभेन ७ हीन जता वियोग

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४८&oldid=162565" इत्यस्माद् प्रतिप्राप्तम्