पृष्ठम्:लीलावती.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ लीलवती अझ धूचेंडू ६ शुरुष २ ! हारक्षेएएघर्जनेन गुणितो आतः स उन्नत बली ३ एव गुणrः १८ ! पूर्ववस्वविधश्च ३० - इष्टहतस्व हरेण युक्ते इत्यदोिऽथ शुपलब्धी १ १ १३० है अन्नोपपत्तिः । अत्रापि कुट्टकप्रश्नोमय-- ह .ल = ॐ सुके अत्र यदि भा = इ•भ भt तथा क्षे = इ के | तद होल ==इं भ न तु = इ इ इ ( भ - यु + के' ) ह अत्र दृढक्रसिद्धान्तेन है, इ पधरं दृष्टौ भवतः । अन्यथा मिथ दृढ़ न भाज्यहरक्षेपण इ अनेन पुनरपeर्तनप्रसङ्गः स्यदित्यतः भ-गु+ ओ ' इदमवश्यमेत्र हरेण निःशेयं भज्यतेऽतस्तत्र लब्धिर्यदि लं सदर इ ( आं तु + = } /* - - -


है। इ र ल एदं यदैि हा = इ ह, झे = इ . क्षे' भा, गु’ इ . क्षे' तदा इ - ई + * अत्रापि क्ष, इ अनयोः परस्परं ४डयत् तु अवश्यमेव इ अनेक निश्शेरै क्षय कथमन्यथा भिन्नभिन्नयोधैशान्तरसभिन्नसंख्यासमं भवत्यतः अदि दुइगु आT• पु' +-क्षे । तदा लं = - एतेनोपपन्नं सर्वम् | है कुट्टकान्तरे करणस्रजं वृT¥म् । क्षेपजे तक्षणच्छुद्धे गुणसी स्तो वियोगजे । अत्र पूवोंदवहणे नवतिक्षेप लGिधगुणौ जातौ ३०। १४ ! एतौ स्वतक्षयमभ्य १०० ॥६३ । शोधितौ ये शेषके तन्मितौ लब्धिगुण नवतिशतेि ज्ञातव्य ७० } eq । एतयोरपि स्तक्षश्चक्षप इति च १७० ॥ १०८ | अथवा २७० ॥ १७१ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४७&oldid=162564" इत्यस्माद् प्रतिप्राप्तम्