पृष्ठम्:लीलावती.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बसनहेत | १३७ (२) समीकरणे (१) समीकरणं विशोध्यते यद्- ह ( ई • भाग-ल }= भा ( इ • ह-गु - अत्र यदि इ = } बंद हू ( ३-ल } = आ { हो-गु -क्षे भा (हा-गु)-के T-रू अत्र यदि हम-गु =ङ, भा-ल = लं तदा ‘थद गतौ लब्धिगुणौ त्रिशोऽग्नौ स्तक्षच्छेषमितौ तु तौ स्तः इत्युपद्यते । ९ कुट्टकॉन्तरे करणसूत्रं सुतम् । भवति कुट्टविधेयैतिभाज्ययोः समपतितयोरपि वः गुणः । भवति यो युतिभाजकयोः पुत्रः स च भवेद्वर्तसंशुणः ॥ ६ ॥ उदाहरथ् । शतं हतं येन युतं नवत्या विवर्जितं वा चिहृतं त्रिषष्ट्रय । निश्श्रकं स्याद्वाद मे गुणं तं स्पष्टं पीथ(न् यदि कुट्टकेऽसि ॥ १ ॥ स्थासः भार्यः १०० में हरः ६३ ! शेषः ४० ॥ } { खूपाग्मेिन स्वोध्वे हतेऽन्येन युत ३ } इत्यादिकरणेन आrतं शशिद्वयम् । जाता पूर्वबलविध # ३६३४ । जातौ पूर्ववद्दधिगुणौ ३० ! क्षेप! बली, १= अथ वा भज्यक्षेपौ दशभि रेषयत्रं अV©यः १० { क्षेपः ८ । परस्परभजनलब्धनि फलानि क्षेत्री भ्यं च7धोऽधो निधेश्च त— पूर्वोक्लब्धा गुणः ४५ । अत्र लब्धि ६ ) प्र यतो लवधयो विषम जातः । अत बल्ली & ( गुणः ४५ स्वतक्षणादस्मा ६३ द्विशोधितो जातो गुणः स एव १८ । शुनोज्ये क्षेष्8० युते हर-६३भक्ते लब्धिश्च ३० । अथ वा हारक्षेप ६३18० नवभिरपघर्तितौ जrतौ हारक्षेपैौ ७११० अत्र लब्धि- १ ४ १ लडधो गुणः २ ! क्षेपहाराषघर्तन ४ गुणितो जातः स एव गुणः १ = भाज्यशrजकक्षेपेभ्यो लब्धिश्च क्षेप चली ३° ३० अथैया भाज्यक्षेप पुनहरलेप चापवर्तिौ जातौ भाज्यहालै १०१ ७ } लेपः १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४६&oldid=162563" इत्यस्माद् प्रतिप्राप्तम्