पृष्ठम्:लीलावती.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उदाहरणम् ।

एकविंशतियुतं शतद्रयं यद्गुणंगणक पञ्चपष्टियुक् । पञ्चवर्जितशतद्वयोद्धृतं शुद्धिमेति गुणकं वदाशु तम् ॥ ५ ॥ न्यासः । भाग्यः २२१ | हारः १६५ । क्षेपः ६५

अत्र परस्परं भाजितयोर्भाग्य २२९ भाजकयोः १६५ शेयं १३ । अ- नेन भाज्यहारक्षेश अपवर्त्तिता जातो भाज्यः १७ । हारः १५ । क्षेपः ५ । अनया भाज्याहारयाः परस्परं भक्तयोर्लब्धान्यवोऽधस्तदधः क्षे- पस्तदधः शुन्यं निवेदयमिति जाता बल्ली है । उपान्तिमेन स्वोर्ध्वं हते

इत्यादि करणेन जातं राशिद्वयम् ३५ एतौ दृढभाज्यहाराभ्यां १५ तष्टौ जातौ लब्धिगुण ६५ राहतस्वस्वहरण युक्ते इति वच्यमाणविधिनै- ताविष्टगुणित स्वतक्षणयुक्तौ वा लब्धिगुणौ २३ । २० । द्विकेनेष्टेन वा ४०/३५ | इत्यादि ।

अत्रोपपत्ति: । द्वौ राशी बहवो राशयो वा चैवं निःशेषा भवन्ति तत्र योः सर्वाधिकः स एव तयोर्हयो राज्योस्तेषां बहूनां राशीनां वा मदत्तमापवर्तनं स्यादिति ।

तज्ज्ञानं कथं भवतीति तत्र तावदुच्यते-

कल्प्यते अ, क अन महत्तमापत्रर्तनविवारे अ यदि साधकस्तदा के अनेन अ विभज्य लन्धिः त, शेषं ग कल्पितम् । पुनः अनेक विभज्य लब्धिः थ शेषं च । अत्रापि छ अनेन ग विभज्य लब्धिः द, शेवं यदि शून्य भवेदा अनेन अ, क निःशेषौ भवेताम् |

अथाऽश्र अ=कत+ग तथा च कथ+घ


अत्र ग संख्या ध अनेन निःशेषा सवति, तेन व अनेन क अपि निशेष स्यात् । परन्तु क ग अनयोः पृथक् ध अनेन निशेषभजनान् घ अनेन अ अपि निःशेष स्यादेव । अतो संख्या अ, क अनयोर्महतमापवर्तनं भविष्यति । नचेत्त तेहत्तमापन च । अपत्र

तथा कफ व

अन प फ लब्धी ।

च च = फ चत+ग

तथा

फ चथ +घ

अत्र स्वरूपयावलोकनेन स्पष्टुं दरीदृश्यते यत् किल च अनेन स निःशेषं स्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४४&oldid=399272" इत्यस्माद् प्रतिप्राप्तम्