पृष्ठम्:लीलावती.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ दीपोत्यानयनाय करणसूत्रं वृत्तार्थम् । छायाहते तु नरदीपलान्तरने शङ्कौ भवेन्नरले खलु दीपकौच्ध्यम् ॥ २ ॥

उदाहरणम् ।

प्रदीपशान्तर भूखिहस्ता छायाःङ्गलै पोडशभिः समा चेत् । दीपोच्छ्रितः स्यात् किथती वदाशु प्रदीपशक्वन्तरमुच्यतां मे ॥ १॥ व्यासः ।

दी. औ.

शत्रुः १२ | छाया- लानि १६ । शत्रुप्रदीपा- न्तरहस्ताः ३ । लब्धं दोप-

8

शं. १२

भूः ३

छाया उ

अत्रोपपत्तिस्तु पूर्वाकवैपरीत्येनाति सुगमा ।

प्रदीपवन्तर भूमानानयनाय करणसूत्रं वृत्तार्धम् । विशदीपोच्छ्रयसंगुणा भा शकुद्धृता दीपनारान्तरं स्यात् ।

उदाहरणम् ।

पूर्वोक्त एव दीपोच्छ्रायः । शक्ङ्गुलानि १२ । छाया १६ । लब्धाः शंकुप्रदीपान्तरहस्ताः ३ ।

अनोपपतिरपि पूर्वप्रकारेणा विसरला किमत्र प्रतिपादनेन ।

छायाप्रदीपान्तरदी पौध्यानयनाय करणसूत्रं सार्धंवृत्तम् । छायायोरन्तरसंगुणा भा छायाप्रमाणान्तरहन्नवेः ॥ ३ ॥ भूशंकुधातः प्रभया विभक्तः प्रजायते दीपशिखाच्च्यमेवम् । राशिकेनैव यदेतदुक्तं व्याप्तं स्वभेदेर्हरिशेव विश्वम् ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४१&oldid=399283" इत्यस्माद् प्रतिप्राप्तम्