पृष्ठम्:लीलावती.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५७६ कर छान -कअ + = क* (टा छाम-कअ + १)

मूलग्रहणेन. -

+ १ ... छायो अछाअ-कभ

ततः संक्रमेण छाये भवत अत उपपन्नं सर्वन् ।

छायाति विज्ञाय छाया ज्ञानार्य मदीयपचावतारः-- छाययोः कणैो युती स्तस्तयोर्वर्गविश्लेषक्ता रसानीपयः । लहीतोत्पतु कक्कं तेन हीनान्विते भाती ह अत्रोपपत्तिस्तु पूर्वोपपत्तिले मुगमा ।

छायान्तरे करणसूत्रं वृत्तार्थम् ।

शङ्खः प्रदीपलशतलान्तर भछाया भवेद्विनरदीपशिखोच्च्यभक्तः ।

उदाहरणम् । शङ्कु प्रदीपान्तरभूस्त्रिहस्ता दीपोच्छ्रितः सार्धकत्रया चेत् । शङ्कोस्तदाऽङ्गुलसाम्मतस्य तस्य प्रभा स्यात् कियती बाशु ॥१॥ न्यासः ।

शत्रुः रे | प्रदीपशङ्कतलान्तरम् । ३ अनयोर्घातः । स्पेन ३ भक्तो लब्धानि छाया- ङ्गलानि १२ ।

भू: ३

छाया है

अत्रोपपत्तिः अत्र शंकूनदीपौच्चकोटी यदि दीपान्तर भुजमानं लभ्यते तदा शङ्कौ के त्यागता छायैवेत्युपपन्नं सर्वम् ।

अत्रोदाहरणं यथा -

वाणनेत्रैर्मिता छाययोः संयुतिः कर्णयोः संयुतिः पञ्च लोकैः समा । ते प्रभे वक्ति यो युतिमान् नेत्यसौ व्यक्तमव्यक्तयुक्तः हि मन्येऽखिलम् । न्यासः छायायुतिः २५ । कर्णयुतिः ३५ यथोक्त्या करणेन लब्धे छायें १६१९

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४०&oldid=399282" इत्यस्माद् प्रतिप्राप्तम्