पृष्ठम्:लीलावती.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथायुधान्य राशिमानानयनाय ।

पूर्ववत क्षेत्रत्रयस्य स्वगुणगु-

णित परिधिः ६० । वेधः फ लानि २७२६६ 1 १३६६ । ४०६ ।

४५

न्यासः ।

अथ शूकधान्यराशिमाननाय नाय

श्रत्रापि पूर्ववत् क्षेत्रत्रयस्य स्वगुणगुणितः परिधिः ३० । वेधः ॥ फलानि ५०० /

न्यास:

३०

२५

इति राशिव्यवहारः समाप्तः ।

अयोपपति: । अत्र भित्तिलधान्यराशेः परिधियस्तियपरिवेरर्धसमः, कोणास्य तु चतुर्थोपसमस्तथा वाह्यकोणास्य पादोनसको भवतीति प्रत्यक्षमेव । अतो भित्या- दिपरिधिव्यादिगुणो वास्तवः परिधिः स्यात्ततः पूर्वप्रकारेण यत्फलं तव्यादिभक्त वास्तवं भवतीति किंविचित्रमत उपपन्नम् ।

इति लीलावती वासनायां राशिव्यवहारः ।

अथ छायाव्यवहारे करणसूत्रं वृत्तम् । छाययोः कर्णयोरन्तरे ये तयोर्वर्गविश्लेषभक्ता रसानीपवः । सैकलब्धेः पदनं तु कर्णान्तरं भान्तरेणोन युक्त दले स्तः प्रमे ॥ १

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३८&oldid=399280" इत्यस्माद् प्रतिप्राप्तम्