पृष्ठम्:लीलावती.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वलनसहिता । ११५ अथ स्थूलजीवशास्त्रार्थं लघुक्रियाकरणCनं वृत्तम् । चाषोननिग्रपरिधिः प्रथभद्रथः स्यात् धश्चहतः परिधिवर्गश्चतुर्थभागः । आद्योनितेन खङ तेन भजेच्चतुर्न- ध्यासहतं प्रथमाप्तमिह ज्यस्थात् ॥ ४८ ॥ उदहरण्यम् । अष्टादशांशेन घृतेः समानमेकादिनिधनेन च यत्र चापम् । पृथङ् पृथक् तत्र वयं जीब खाऊर्मितं व्यसदलं च यश्च ॥ यसः ॥ ७५४ व्यासः २४० । अत्र किलझुलाघवाय विंशतेः खाङ्ककॅशतांशमिलितः सूक्ष्मपरिधिः ७५४ | अस्थः अस्याष्टादशांशः ४२ अत्राप्यङ्कलधश्चय इथर- २४७ ४दशांशयुतो हीतः। अनेन पृथक् पृथगेकादिशु णितेन तुख्ये धनुषि कल्पिते ज्यः साध्याः । अथ वा ऽत्र सुखधै परिधेरशांशेन परिशिं धनूषिं वपत्रर्थे ञ्याः लrध्या(स्तथापि त एव भवन्ति । अषवतते न्यासः । षरिधिः १८ । धापानि च १ १ २१ ३ । ४ । ५ । ६ । ७ । ८ । ७ । यथोक्तकरणेन लङध जीबः ४२ ८२ । १२० ।। । २४० ध्वनिविशते पूर्णज्यैवधेय । तेन ऋष्यते य? ( थरिधि-चा ) या { ज्याचा --(परिधे-) च परिधि अत्र यदि = च तद् या ( ई - हे ) ज्य क - {प - ५ या • ये व्यास (१) ३६ क = १ पर यदि वा . = इ तदा- यस ( प । । य् ग्री ज्यस्था = == व्यासः•०००(३) ४ । की - ( 4 - पॅ+ का - फ्र= ) अञ्ज (१) समीकरणेन- १२ यावर = ३६ .व्या - - ६ ष. क्रया

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१२५&oldid=162541" इत्यस्माद् प्रतिप्राप्तम्