पृष्ठम्:लीलावती.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहिता । ११३

वृत्तान्तः पञ्चभुजे भुजमानानयनाय न्यासः । व्यासः २००० । वेदाग्निवाणखाश्वै - (२०९६५) र्गुणितः (१४१०६८०००) खख- स्वाभ्रार्कै–(१२०००० ) र्भक्तो लब्धं पञ्चास्त्रे भुजमानम् ११७५ १४/३० ।

वृत्तान्तः षड्भुजे भुजमानानयनाय

व्यासः (२०००) । खखाभ्राभ्ररसै (६०००) र्गुणि - तः (१२००००००० ) खखखभ्रार्कै- (१२०००० ) र्भक्तो लब्धं षड्भुजमानम् (१०००) ।

वृत्तान्तः सप्तभुजे भुजमानानयनाय

व्यासः (२०००) । वाणेषुनखवाण--(५२०५५)- र्गु- णितः (१०४११०००० ) खखखाभ्रार्कै--(१२००००) र्भक्तो लब्धं सप्तास्रभुजमानम् ८६७ ७/१२ ।

वृत्तान्तरष्टभुजे भुजमानानयनाय

व्यासः (२०००) | द्विद्विनन्देषुसागरै-(४५९२२) र्गुणितः (९१८४४०००) खखखाभ्रार्कै- ( १२०००० ) र्भक्तो लब्धमष्टास्रभुजमानम् ७६५ ११/३०

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१२३&oldid=399163" इत्यस्माद् प्रतिप्राप्तम्