पृष्ठम्:लीलावती.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बसन हितः । ३०५ समच्छेईकृत्य छेदयमलेन -- ( उ + वा } { ब२ + व१ } = व} ३ ब२१ - - ई उ + व } घ.ड ~+ ~उ. व २ + व7 ब२ - + ६३ = बब + वा 7+ उ२ + २वट * - उ + - व ३. उ - ब + व { बने -इ३)+ ब२ .ड = उ• ब व, ब१ ( ब्र:- ब२ + उ * + ब२.ड = उ " बरे अ है. ब - ड व २ + च • ब भ ==पुं-२। । → + - १५ = व + ब {व-च' +उ } अत्र यदि सु = ब२१ -त्र में + उ ऊलप्ते य = वद ब२ = व र + व = व पूरणेन- ब२ +– = * + ब गु + मूलग्रहणेन -~ मूल = व + अ •• व = मूल -- एतेनः व्यासार्धचन्हउच्छूणहृङ्क्ते गुणस्तपूळवर्गयुक्तात् । । मूलं सुखासदलक्ष्य दशद्गुणार्डहीनं हि शरस्तदीय॥ इत्युपपद्यते । अथानन्तरानीस प्रकारेण शरमनमभीय ततो ‘ज्यायासयोगान्तरघातमूल मित्थदिंवक्ष्यमाणचार्यं विधिवैपरीत्येन मोटर्यायं तcपरिधिं च विज्ञान भोलपृष्ठ- फलानयनोपपत्तिस्थ ( १) समीकरणेन- वलयाकारमोदख्खटस्थ पृष्ठ फलम्र ८२ ष. नि. यश् = आ. परिधि. बेध ! तथा वप्रफळानयनार्थं तु भन्दूचयत्रिकोणशणि इष्टस्य । तेनष्पन्न गोलस्य परिधिर्नुधगुणितः पृष्ठतं फलम् । बलये वप्रके व्यास मध्यन्तश्चrvपसंक्षुणः ॥ » इतिषजम् ?

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/११५&oldid=162531" इत्यस्माद् प्रतिप्राप्तम्