पृष्ठम्:लीलावती.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासंहिता। १०१


वृत्तगोलयोः फलानयने करणसूत्रं वृत्तम् । वृत्तक्षेत्रे परिधिगुणितव्यासपादः फलं तत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालम् । गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनिघ्नं षडूभिर्भक्तं भवति नियतं गोलगर्भे घनाख्यम् ॥ ४१ ॥ उदाहरणम् । यद्यासस्तुरगैर्मितः किल फलं क्षेत्रे समे तत्र किं व्यासः सप्तभितक्ष्व यस्य सुमते गालस्य तस्यापि किम् । पृष्ठे कन्दुकजालसत्रिभफलं गोलस्य तस्यापि किं सध्ये व्रूहि घनं फलं च विमलां चेद्वेत्सि लीलावतीम् ॥ १ ॥

वृत्तक्षेत्रफलदर्शनाय

व्यासः ७ ।। परिधिः २१६३ ६४ ॥ । न्यासः । -----------। क्षेत्रपलम् ३८३४२३ । ८८

गोलपृष्टफलदर्शनाय


व्यास: ७ न्यासः गोलपृष्ठफलम् १५३६५३ ।।

गोलान्तर्गतघनफलदर्शनाय

व्यासः ७ ।। गोलस्यान्तर्गतं घनफलम् न्यासः । १४८७ } १६००

अत्रोपषत्तिः । कस्यापि वृतिपरिधेस्तथा सूक्ष्मविभाजो विधेयो यथैकस्थ विभागस्य मानं बिन्दुरूपं भवेत्तेन तन्नाधारवशेन वृत्तकेन्द्रतो जात्यरूपं त्रिभुजं- समुत्पद्यते व्यासार्धलम्बयोस्तत्राभेदात् । एवं प्रतिविभागेभ्यस्तत्सडूख्यासमानि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१११&oldid=398977" इत्यस्माद् प्रतिप्राप्तम्