पृष्ठम्:लीलावती.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लीलावती--

एतेषां जात्यचतुष्टयानां संयोगेन जातं विवमचतुर्भुञम् । अत्र चतुर्भञे हाचार्योक्तं कर्णमानं भवतीति प्रत्यक्षमेवत उपयन्ते सर्वम् । अध छै, को, क यदि के अनेन गुथितास्तथा च भु, को', के यदि ऊ गुणि तास्तदा त्रिभुजद्वयें , अनयोः सय गेहेन यद्विषमं चतुर्द्धतं स्यात्तत्र भुजस्तु पूर्वोक्तभुजसमा युव तथैकः कर्णश्च कर्मयोबतसमो भवतीतिस्पष्टमेव । तेन ‘पाश्र्व भुजयोव्र्यस्य विषादि भष्यस्सुपथभ्रते । अथ श्रीक्षेत्रोदहरणम् = क्षेत्रे थञ्च शतश्रयं (३००} क्षतिमेितिस्तत्स्वेदु (१२) तुल्यं मुखं बहू खोकृतिभि (२६०) ओशतिधृतिभि (१८५) स्तुल्यौ च तत्र श्रुती । एका लrष्टयमैः (२८+} समा तिथि (२१५) गुणैरभ्याऽथ तस्वक तुल्यौ गोधूतिभि (१८४)स्तथा जिन (२२४) यमैर्योगचक्षुधोलम्श्रयोः१॥ तत्खण्डे कथयाधरे श्रधजयोगोंगाञ्च लम् तत्सूची निजमार्गणैद्धभुजयोगाद्यथा स्थrततः । स्वाधं वद लम्यकं च भुजयोः सूच्याः प्रभणं च' के सर्घ गणिrतक प्रचक्ष्व नितरां क्षेत्रेऽश्र दक्षोऽसि त् ॥ २ ॥ अथ सन्ध्यधनयनथ कर्णस्त्र युद्धयम् । तस्यतदश्रितत्र होर्मेध्यं स्सन्ध्याख्यभस्थ लम्बस्य । सन्ध्युन भुः पीठं साध्यं यस्याधरं खण्डम् ॥ ३७ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१०७&oldid=399446" इत्यस्माद् प्रतिप्राप्तम्