पृष्ठम्:लीलावती.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रलं + दि = कोटिः, धम = लले = अले-अल = द्विआ ‌- प्रआ= भुज:। तथ कच = द्वितायः कर्णः = द्विक.

 कध^१ = केस + घम^२ = (प्रलं + द्विल)^२ + (झिया-प्रअ)^२ = ह्निक^१ ?

अस्य मूलं द्विक्षयः कथं भवेदित्युपपन्नम् ।

          ‌-----------------------------------


आथ्रपुकाओकल्पन विशेषोक्तिस्सूत्रं सादरुदव्रुथाम् । कनायथ्र्थ स्वरुपभुजैक्यभुवं प्रकल्र्ष्य तच्छेषमितौ च बाहू । साध्योऽबलस्त्रोऽथ तथाऽस्यकणैः स्वोव्यः कथश्चिच्छवणो न दीर्घः॥२॥

    तधन्यलभ्वाक्थ्र् * लघुस्तथेदं त्वेष्टकर्णः स्रुश्रिया प्रकल्प्यः ।
    

चतुभुजे हि एकान्तरकोषश्चक्रम्य सङ्कोच्यसले त्रिभुजवं याति तत्रैककणलभमरलघुभुजयोरैक्यं भूमिमितरौ भुजौ प्रकल्प्य साधितः स च |लभ्वादूनः सङ्कोच्य मनाः कणैः कथञ्चिदपि न स्यात् । सदिखोरे भूमेराअक न स्यादेवमुभयथाऽपि क्षुट्टिमस ज्ञायते ।

अत्रोपपत्तिः | अन्नापि पूर्वकहिपत अकंध चतुर्भजे अ, म एकान्तकोणा- वाक्रम्यान्तः प्रवेशनेन त्रिभुजत्ठं स्यात् यन्न कस, शंघ भुजौ भुजौ, अक, अत्र भुजयोर्योग भृमिर्भवतीति प्रत्यक्षमेव । तत्र त्रिभुजे भुजयोथैलः इत्या- दिना ग स्थान्नद्धूयुपरि ’बस्ततोऽभ्यक्ष सध्यः । अथक्यशत गजस्य वैवाक्षस्यत:कर्णतोऽधिकेष्टकथंकल्पनेन चतुर्युजनस्य , तदुल्ग्रलग्न्बान्न व्युरिंत्यपेक्षयः तद्यज्ञस्न लघुरिति पाठः साधीयान् भवति, परन्त्वत्रोदाहृतचर्सेसे कर्णयोः परस्परं यधरूपस्यात् तदन्यलम्फ लड्डयाचय्क्कं सङ्गच्छते । तथा च त्रिभुजे भुज द्ययोशतस्तृतीथभुजोऽरुपो भवति प्रसिद्धवदिषीष्टकोणं सृजद्वययोशहषभूमेरधिः को न भवितुं युज्यत इति युक्तियुक्तमिति ।

               ------------------------

विषमचतुर्मुजफलानयनाथकरणसू वृतद्धं । संख्यत्र तु कणभयतः स्थिते ये तयोः फलैक्यं फलमत्र नूनस् ॥ २४ ॥ अनस्तरोरतश्रान्तस्त्र्यस्रयोः फले । २४२३१० । अनयर ३२३४ तस्य लम् । अत्रोपपति स्फुटैव ।

                      ---------------
  • तदन्यकुणीव लघुरिति पाठः साधीयान् ।

र अन्यत्रणीदूल इति पाठः साधुः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१०२&oldid=399338" इत्यस्माद् प्रतिप्राप्तम्