पृष्ठम्:ललितविस्तरः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५] । अभिनिष्क्रमपरिवर्तः । २१७ तदा असनभगताः किलिकिला सुविपु कुसुमवृष्टिः। जय हे परममतिधरा जगति अभयदायका नाथ । न रज्येत पुरुषवत्र मानसे नभौ यथा तमर्जधूमकेतुभिः। न लिप्यते विषयमुखेषु निर्मल जले चाचा नवनलिनं समुद्भवं । अव खलु भिनवो बोधिसत्त्वस्य निश्चयं विदित्वा शान्तमतिश्च । देवपुत्र ललितयूहश्व देवपुचः कपिलवसूनि महानगैर सवंस्त्रीपुत्र पदारकदारिकानामपस्वापनमकुक्षत सर्वशदांश्चान्तधीपयामासतुः । अथ खलु भिघवो बोधिसत्वः सर्वे नगरजनं प्रसुप्तं विदित्वा अर्धरात्रिसमये चोपचितं ज्ञात्वा पुस्थं च नक्षत्राधिपतिं युक्तं जाया सप्रतं निकमणकाल इति ज्ञात्वा छन्दकमामन्त्रयेत न । छन्द माँ १० मैदानीं वेदय । प्रयच्छ मे कष्टकं समलंकृत्व मा च विलम्बिताः ॥ १५ समनन्तरोदाहृता च बोधिसत्वनयं वाग् अथ तत्क्षणमेव चत्वारो लोकपाला बोधिसत्व वचनमुपश्रुत्य सखकस्खकानि च भवनानि मत्व बोधिसत्वस्त्र पूजाकर्मण स्वैः स्वधैस्त्वरित त्वरित पुनरपि कपिलवसुमशनगरमागच्छति क । तव धृतराष्ट्रो महाराज गन्धर्वाधिपतिः पूर्वस्या दिश आगत ऽभूत । सार्धमनैर्गन्धर्वकोटिनियुतशतसहनीनातूर्य सगीतिसंप्रवा दितेन ।आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत! । पूर्व दिशमुपनित्रियास्वात् । बोधिसत्वं नमस्यमानः । दक्षिण दिशा विरूढको महाराजो ऽभ्यागतो अभूत् । २० साधुसंनकिः कुभाण्डकोटिनियुतशतसहीनीनामुक्ताहारप्रणिपलबि-