पृष्ठम्:ललितविस्तरः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ ॥ अतिविस्तरः ॥ अशरणमपरायणं मोहविचान्धकार जराव्याधिमृद्भयैः पीडितं । जन्मखः समभ्याहतं हतं शत्रुभिः ॥ अहमिह समुदानिया धर्मनावं महोत्यागशीलव्रतचान्तिवीर्यबल । दासंभार संघाततां सारमध्याज्ञयैवंधः संगृहीत हृदां ॥ ५ स्वयमहमभिरुखा नाबाभिमात्मानो ऽवतीर्य संसारश्रोत्रं अर्ह ताराचिये अन भगत । शोकसंसारकान्तारपोर्सिरागयहावतंबराकुले दुर । एव चित्तं मम ॥ ७ ॥ तदात्मनोत्तीवं इदं भवार्णवं सवैरदृष्टिराईशराचरें । १०) स यं तरित्या च अनन्तकं जगत् स्थले स्वयं अजरामर शिवे । तदा छन्दको भूथस्य माचवा प्ररुदन्नेवमाह । देव एवं व्यवसायस्य निश्चयः । बोधिसत्व ह । शृणु कन्दक मह निश्चयं मोबासत्वाणं हितार्थमुक्तं । १५ अवचसमव्ययं इदं मेरुरजय यश्च सुदुघलें ॥ इन्दक आह । कीदृश आर्यपुत्रस्य निश्चयः । बोधिसत्त्व आह । बचाशनिः परशुशक्तिशराश्च वर्षे विद्युत्सतानबलितः कथितं च लोहं । २० आदीप्तशैलशिखरा प्रपंतेषु मूर्जि नैवा अहं पुत्र जनेय गुफाभिलाष ।